________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतषिणी to 0 १२ सातोदकविषये सुबुद्धिदृष्टान्तः _ ७२५ यदि भवान् भवति तदा मे कोऽन्य आधारो वा यावत्-अहमपि ज्येष्ठपुत्र कुटुम्पे स्थापयित्वा भवता सादं प्रव्रजामि । जितशत्रुः माह- तद् यदि खलु हे देवानुपिय! यावत् प्रव्रजेः तद् गच्छ खलु हे देवानुपिय ! ज्येष्ठपुत्रं च कुटुम्बे स्थापय, स्थापयित्वा शिविकां दूह्य ममान्तिके प्रादुर्भव, इति श्रुत्वा स सुघुद्धिस्मात्यः राजाज्ञानुसारेण सर्व कृत्वा यावत् प्रादुर्भवति । ततः खलु जितशत्रः कौटुम्बिक पुरुषान् शब्दयति, शब्दयित्वा एवमवदत्-गच्छत खलु यूयं हे देवानुप्रियाः ! अदीनशत्रोः कुमारस्य राज्याभिषेकमुपस्थापयत यावत् ते राजाज्ञां प्राप्यादीनशत्रु कर जिन दीक्षा धारण करना चाहता हूँ। कहो तुम्हारी क्या राय है ? जितशत्रु राजा की इस बात को सुनकर अमात्य सुबुद्धि ने उनसे कहा-यदि आप दीक्षा धारण करना चाहते हैं, तो अब मेरे लिये आपके सिवाय और कौन दूसरा आधार हो सकता है। अतः मैं भी अपने ज्येष्ठ पुत्र को कुटुंब में अपने स्थान पर स्थापित कर आपके माय ही दीक्षित होना चाहता हूँ। अमात्य सुबुद्धि की इस भावना को सुन कर जितशत्रु ने उससे कहा-हे देवानुप्रिय ! यदि तुम मेरे साथ ही दीक्षित होना चाहते हो तो जाओ-और अपने ज्येष्ठ पुत्र को कुटुम्ब में स्थापित करो-स्थापित कर फिर शिविका पर आरूढ हो मेरे पास
आ जाओ । (जाव पाउन्भवइ, तएणं जियसत्तू कोडुषियपुरिसे सदावेह, सहावित्ता एवं वयासी - गच्छहणं तुम्भे देवाणुप्पिया अदीणसत्तूस्स कुमारस्स रायाभिसेयं उवट्ठवेह, जाव अभिसिंचंति, जाव पवाए, तएणं जियसत्तू एक्कारसअंगाई अहिज्जइ ) सुबुद्धि अमात्य ने राजा દીક્ષા ધારણ કરવા ઈચ્છું છું. બેલે તમારો શો વિચાર છે? જીતશત્રુ રાજાની આ વાત સાંભળીને અમાત્ય સુબુધિએ તેને કહ્યું કે જો તમે દીક્ષિત થવા ઈચ્છો છે ત્યારે તમારા સિવાય બીજો મારો કેણ આધાર છે અથવા થઈ શકે છે ? એટલા માટે હું પણ મોટા પુત્રને કુટુંબના વડા તરીકે નીમીને તમારી સાથે જ દીક્ષા સ્વીકારી લઉં છું. અમાત્ય સુબુધ્ધિની આ વાત સાંભળીને છત. શત્રુએ તેને કહ્યું કે હે દેવાનુપ્રિય ! જે મારી સાથે જ દીક્ષિત થવાની તમારી ઈચ્છા હોય તે તમે મોટા પુત્રને કુટુંબના વડા તરીકે નીમે અને ત્યારપછી પાલખી ઉપર સવાર થઈને મારી પાસે આવી જાવ.
(जाव पाउन्भवइ, तएणं जीवसत्तू कोडंबियपुरिसे सदावेइ, सद्दावित्ता एवं वयासी गच्छह गं तुम्भे देवाणुप्पिया अदीणसत्तूस्स कुमारस्स रायाभिसेयं उवट्ठदेह जाव अभिसिंचंति जाव पवइए, तएणं जियसत्तू एकारसअंगाई अहिज्जा)
For Private And Personal Use Only