SearchBrowseAboutContactDonate
Page Preview
Page 780
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७२५ हाताधर्मकथा ते मनसि मुखं स्यात्तथा कुरुष्वेत्यर्थः । ततः खलु जितशत्रुर्यत्रैव स्वकं गृहं कौवोपागच्छति, उपागत्य सुधुद्धि शब्दयति, शब्दयित्वा एवमवदत्-एवं खलु हे देवानुप्रिय ! मया स्थविराणामन्तिके धर्मोनिशान्तः, सोऽपि च धर्मे इष्टः, प्रतीष्टः, अभिरुचितः, तस्मादहं मुण्डो भूत्वा अगाराद् अनगारितां प्रव्रजामि, त्वं च खलु किं करोषि-तव का वाञ्छा वर्तते इत्यर्थः । ततः खलु सुबुद्धिर्जितशत्रुमेवमवादीत्तएणं जियसत्तू जेणेव सएगिहे तेणेव उवागच्छइ, उवागच्छित्ता, सुबुद्धिं सदावेइ, सहावित्ता एवं वयासी- एवं खलु देवाणुप्पिया ! मए थेराणं जाव पवज्जामि, तुम णं किं करेसि, तएणं सुबुद्धी जियसत्तूं एवं घयासी-जाव के अन्ने आहारे वा जाव पन्धज्जामि, तं जइणं देवाणुप्पिया ! जाव पन्वयहिं तं गच्छह णं देवाणुप्पिया ! जेटं पुत्तं च कुडंवे ठावेहि ठावित्ता सीयं दुरूहित्ता णं ममं अंतिए पाउम्भवइ ) स्थविरों ने कहा-हे देवानुप्रिय ! यथा सुखं-तुम्हें जैसे सुख हो वैसा करो-हितावह कार्य में विलंब करना उचित नहीं है । इसके अनंतर वे जितशत्रु राजा वहां से अपने घर पर आये । वह! आकर उन्होने अपने अमात्य सुबुद्धि को बुलाया बुलाकर उससे इस प्रकार कहा हे देवानुप्रिय ! मैंने स्थविरों से श्रुतचारित्र रूप धर्म का उपदेश सुना है । वह धर्म मुझे बहुत ही अधिक इष्ट, प्रतीच्छित हुआ है । मेरे अन्तः करण में वह समा गया है । इस लिये मैं अब मुंडित होकर इस अगार अवस्था का परित्याग (अहा सुई, तएणं जियसत्तू जेणेव सएगिहे तेणेव उवागच्छइ, उवागच्छित्ता सुबुद्धिं सदावेइ सहावित्ता एवं वयासी एवं खलु देवाणुप्पिया ! मए थेराणं जाव पवजामि तुम णं किं करेसि, तएणं सुबुद्धी जियस एवं वयासी, जाव के अन्ने आहारे वा जाव वज्जामि तं जइणं देवाणुप्पिया! जाव पबयहिं तं गच्छहणं देवाणुप्पिया! जेटं पुत्तं च कुटुंबे ठावेहि ठावित्ता सीयं दुरुहित्ता णं ममं अंतिए पाउम्भवइ) સ્થવિરેએ રાજાને કહ્યું કે હે દેવાનુપ્રિય! “યથા સુખ” એટલે કે તમને જેમાં સુખ મળતું હોય તેમ કરો. સારા કામમાં મેડું કરવું એગ્ય નથી. ત્યારપછી જીતશત્રુ રાજા પિતાને ઘેર આવ્યા. ત્યાં આવીને તેઓએ પિતાના અમાત્ય સબદ્ધિને બોલાવ્યો અને બોલાવીને તેને આ પ્રમાણે કહ્યું કે હે દેવાનુપ્રિય! મેં સ્થવિરેની પાસેથી કૃતચારિત્રરૂપ ધમને ઉપદેશ સાંભળ્યો છે. તે ધર્મ મારા માટે ખૂબ જ ઈષ્ટ અને પ્રતિષ્ઠિત થઈ ગયા છે. મારા અંતરમાં તે ખૂબ જ ઉડે પહોંચી ગયા છે. એટલે કે આત્માના પ્રતિ પ્રદેશમાં તે વ્યાસ થઈ ગયા છે. માટે હું હવે મુંડિત થઈને આ અગાર અવસ્થાને ત્યજીને For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy