________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७२२
ज्ञाताधर्मकथासूत्रे
(
भीए ' भीतः जन्ममरणादि दुःखेभ्यो भयं प्राप्तः, अतएव यावद् इच्छामि खलु युष्माभिरभ्यनुज्ञातः सन् यावत् स्थविराणामन्तिके प्रत्रजितुम् । ततः खलु जितशत्रः सुबुद्धिमेवमवादीत् -'अच्छा' तिष्ठेन वयं तावद् गृहे हे देवानुप्रिय ! कतिपयानि वर्षाणि उदारान् यावत् - मानुष्यकान् कामभोगान् भुञ्जानाः सन्तः, ततः पश्चात् = तदनन्तरं शब्दादिविषयोयभोगानन्तरम् ' एगयओ ' एकतः सार्द्धम् स्थविराणामन्तिके मुण्डो सूला यावत् मत्रजिष्यामः । ततः खलु सुबुद्धिर्जितशत्रोरेतमर्थ = पथादीक्षाग्रहणरूपं भावं प्रतिशृणोति स्वीकरोति । ततः खलु तस्य जितः शत्रोः सुबुद्धिना सार्द्धं विपुलान् मानुष्यकान् भोगभोगान् प्रत्यनुभवतो द्वादश संयम धारण कर अपने जीवन को सफल बनाऊँ ! इस लिये हे स्वामिन् ! संसार भय से उद्विग्न बना हुआ में जन्म मरण के दुखो से भय भीत होकर चाहता हूँ कि आपसे आज्ञापित हो स्थविरो के पास दीक्षा धारण करलू । (तएर्ण जियसत्तू सुबुद्धिं एवं वयासी अच्छामु ताव देवाणुकइवयाइति वासाई उरालाई जाब भुंजमाणातओ पच्छा एगयओ थेराणं अंतिए मुंडे भवित्ता जाव पव्वहस्सामो) अमात्य कि इस बात को सुनकर जितशत्रु राजाने उस सुबुद्धि अमात्य से इस प्रकार कहो । देवानुप्रिय ! हम लोग कुछ वर्षों तक मनुष्य भव संवन्धी प्रचुर काम भोगों को भोगते हुए अभी घर पर ही रहें। इस के बाद एक साथ स्थविरों के पास मुण्डित होकर यावन फिर दीक्षित हो जायेंगे । (तएण सुबुद्धी ज्यसत्तूस्स, एयमहं पडिसणेह, तरणं तस्स जियसत्तू स्स, सुबुद्धिणा सद्धिं विपुलाई, माणुस्स० पच्चणुन्भुवमाणस्स दुवाल સફળ અનાવવું, માટે હે સ્વામી ! સ`સાર ભયથી ઉદ્વિગ્ન તેમજ જન્મ મરણુના દુઃખાથી ભય પામેલા હું તમારી આજ્ઞા મેળવીને સ્થવિશ્વની પાસેથી દીક્ષા મેળવવાની ઇચ્છા રાખુ છુ.
(aणं जियसत्तू सुबुद्धि एवं व्यासी- अच्छा ताव, देवाणुपिया ! कवयाइंति वासाइ उरालाई जात्र भुंजमाणा तओ पच्छा एगयओ थेराणं अंतिए मुंडे भवित्ता जाव पव्वसामो )
અમાત્યની એ વાત સાંભળીને જીતશત્રુ રાજાએ તે સુબુદ્ધિ અમાત્યને આ પ્રમાણે કહ્યું કે હે દેવાનુપ્રિય ! મનુષ્યભવના કામસુખાની મજા માણવા માટે અમે ઘેાડા વર્ષો હજી પણ ગૃહસ્થના જ રૂપમાં રહીએ તે સારૂં. ત્યારપછી એકી સાથે આપણે અને વિરાની પાસે મુડિત થઈને દીક્ષા ધારણ કરી લઇશું.
(तरणं सुबुद्धी जियसत्तूरस एयमहं पडिणे, तणं तस्स जियसत्तूस्स सुबुद्वीणा सद्धि विपुलाई माणुस०पञ्चभुवमाणस्स वालसवासाई बीइक्कताई,
For Private And Personal Use Only