________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
-
Goo
शाताधर्मकथासू
कौटुम्बिक - श्रेष्ठि-सेनापति सार्थवाहादीन एवमादीत् अहो ! हे देवानुप्रियाः ! कter इदं परिखोदकममनोज्ञं वर्णेन गन्धेन रसेन स्पर्शेन, तद् यथानामकम् । तथाहि अद्दिमृतकमिति वा यावद् एतस्मादपि अनिष्टतर अमनोज्ञतरमनआमतरकमेवास्ति । ततः खलु ते बहवो राजेश्वरप्रभृतयो यावदेवमवादिपुः - तथैव खलु तत् हे स्वामिन् ! यत्खलु यूयमेवं वदथ - अहो | खलु इदं परिखोदकममनोज्ञं वर्णेन रसेन गन्धेन स्पर्शेन तद् यथा नामकम् तथाहि अहिमृतकमिति वा यावद्
Acharya Shri Kailassagarsuri Gyanmandir
चलने लगे | चलते २ उन्होंने अपने साथ रहे हुए राजेश्वर २, तलवर, माम्बिक, कौटुम्बिक, श्रेष्ठी, सेनापति, एवं सार्थवाह आदिसे कहा है देवानुप्रियो ! देखो - यह परिखोदक (खाईका जल ) वर्ण से गंधसे, रससे एवं स्पर्शसे कितना अधिक अमनोज्ञ बन रहा है । जैसे मरे हुए सर्प आदिके सड़े विनष्ट आदि अवस्थापन्न कलेवर की दुर्गंध आती है-उस से भी अधिक तर अनिष्ट दुर्गंध इस जल की आ रही है । राजा की इस प्रकोर बात सुनकर उन राजेश्वर आदि समस्त जनों ने इस प्रकोर कहा - ( तहेव णं सामी ! जं णं तुभे एवं वयह, अहो णं इमे फरिहोदर, अमणुण्णे वण्णेणं ४ से जहा नामए अहिमडे वा जाव अमणाम तराए चेव, तएण से जियसत्त सुबुद्धि अमच्चे एवं वयासी- तरणं सुबुद्री अमच्चे जाव तुसिणीए संचिट्ठह ) हे स्वामिन्! आप जैसा कहते हैं यह परिखोदक वैसा ही वर्ण, रस, गंध, और स्पर्श से अम
દૂર ખસીને ચાલવા લાગ્યા ચાલતાં ચાલતાં તેમણે પેાતાની સાથેના રાજેશ્વર, તલવર, માડંબિક, કૌટુંબિક, શ્રેષ્ઠી સેનાપતિ અને સાવાહ વગેરેને કહ્યું કે हे देवानुप्रियो ! यो मा परिमोहर - माघ - त्राणु थी, गधधी, रसथी, मने સ્પર્શથી કેટલી બધી અમને જ્ઞ-ખરા-લાગે છે. મરેલા સાપ વગેરેના સડી ગયેલા વિનષ્ટ વગેરે અવસ્થાપન્ન કલેવર ( શરીર ) ની જેવી દુર્ગંધ હોય છે તેના કરતાં પણ વધારે ખરાબ ગંધ આ પાણીમાંથી આવી રહી છે. રાજાની આ પ્રમાણે વાત સાંભળીને રાજેશ્વર વગેરે બધાએએ આ પ્રમાણે કહ્યું —–
( तदेव, णं सामी ! जं णं तुब्भे एवं वयह अहोणं इमे फरिहोदर अमण्णुण्णे Todण ४ से जहानामए अहिमडेइ वा जाव अमणामतराए चैत्र, तरणं से जियसत्तू सुबुद्धिं अमच्चं एवं बयासी - तएवं सुबुद्धी अमच्चे नाव तुसिणीए संचिवइ ) તેવી જ વષ્ણુ, રસ, ગંધ અને સ્પથી ગયેલા સાપ વગેરેના લેવરાના જેવી
હે સ્વામિન્! તમે કહેા છે અમનેાજ્ઞ આ ખાઇ છે. મરીને સડી
For Private And Personal Use Only