________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गारधर्मामृतवर्षिणी टीका अ०१२ चातोदकविषये सुबुद्धिदृष्टान्तः
६९९
6
'नाति = नाङ्गीकरोति तूष्णीकः संतिष्ठते= मौनमालम्ब्य स्थित इत्यर्थः । ततः खलु सजितशत्रुरन्यदा कदाचित = एकस्मिन् प्रस्तावे स्नातः = कृतस्नातः अश्वस्कन्धवरगतः =जात्याश्वष्टपृष्ठारूढः , .महया भडचडगर० ' महाभटचड करपडकरवृन्दपरिक्षिप्तः ' आसवाहणियाए ' अश्ववाहनिकायाम् = अश्ववाहनक्रीडायां निज्जायमाणे ' निर्यान्= निर्गच्छन् तस्य = पूर्वोक्तस्य परिखोदकस्य = परिखाजलस्य अदर सामन्तेन= पार्श्वभागेन व्यतिव्रजति । ततः तदा खलु जितशत्रु राजा परिखोदकस्य = पूर्वोक्तविशेषणविशिष्टस्य अशुभेन गन्धेन ' अभिभूए समाणे ' अभिभूतः व्याकुलितचित्तः सन् स्वकेन = स्वकीयेन उत्तरीयकेण = उत्तरीयवस्त्रेण ' दुपट्टा' इतिप्रसिद्धेन आस्यं - सामीप्यसंयोगान्नासिकां पिदधाति, एकान्तमपक्रामति = दूरतो भूत्वा ग च्छति अपक्राम्य तान् बहून् राजेश्वर यावत् प्रभृतीन् = राजेश्वर - तलवर - माडम्बिक सुनकर चुपचाप ही बैठा रहा । एकदिन जितशत्रु राजा स्नान से निश्चित होकर घोड़े पर बैठकर अश्वक्रीडा करने के निमित्त घर से बाहर निकला। उनके साथर महाभटों का समुदाय भी चल रहा था । चलते २ वे उसी परिखोदक (खाई) के पाससे होकर निकले। (तएणं जियसत्तू तस्स फरिहोदगरस असुभेणं गंधेणं अभिभूए समाणे सरणं उत्तरिज्जेण आसग पिहई, एगंत अवकमह, अवक्कमित्ता, ते बहवे ईसर जाव पभिइओ एवं वयासी - अहोणं देवाणुप्पिया ! इमे फरिहोदर अमणुणे वण्णेण ४ से जहानामए अहिमडेइ वा जाव अमणामतराए चेव तरणं ते बहवे राईसर पभिइओ एवं वयासी ) इतने में उन जितशत्रु राजाने उस पनिखोदक की अशुभ गंध से अभिभूत होकर अपने दुपट्टे से अपनी नासिका को ढक लिया । और फिर वे ढककर वहां से दूर होकर
4
જીતશત્રુ રાજા સ્નાન કરીને ઘેાડા ઉપર સવાર થયા અને અશ્વક્રીડા કરવા માટે ઘેરથી બહાર નીકળ્યા. તેમની સાથે સાથે મહાન ભટને સમુદાય પણુ ચાલતા હતા. ચાલતાં ચાલતાં તેઆ તે જ પરિખેાદક-ખાઈ-ની પાસે થઇને નીકળ્યા
( तरणं जितसत्तू तस्स फरिहोगस्स असुभेण गंधेणं अभिभूए समाणे सरणं उत्तरिज्जे आग पहई एगंत अवक्कमइ अवक्कमित्ता ते बहवे ईसर जाव भिओ एवं वयासी- अहोण देवाप्पिया ! इमे फरिहोदर अमणुण्णे वण्णेण ४ से जहा नामए अपडेइ वा जाव अमणामतराए वेब तएणं ते बहवे राई सर भिओ एवं वयासी)
જીતશત્રુ રાજાએ પરિખાદક-ખાઇની ખરાબ ગધથી વ્યાકુળ થઈને પેાતાના ખેસથી નાકને ઢાંકી લીધું, અને ત્યાર ખાદ તે ખાઇની પાસેથી
For Private And Personal Use Only