SearchBrowseAboutContactDonate
Page Preview
Page 755
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गारधर्मामृतवर्षिणी टीका अ०१२ चातोदकविषये सुबुद्धिदृष्टान्तः ६९९ 6 'नाति = नाङ्गीकरोति तूष्णीकः संतिष्ठते= मौनमालम्ब्य स्थित इत्यर्थः । ततः खलु सजितशत्रुरन्यदा कदाचित = एकस्मिन् प्रस्तावे स्नातः = कृतस्नातः अश्वस्कन्धवरगतः =जात्याश्वष्टपृष्ठारूढः , .महया भडचडगर० ' महाभटचड करपडकरवृन्दपरिक्षिप्तः ' आसवाहणियाए ' अश्ववाहनिकायाम् = अश्ववाहनक्रीडायां निज्जायमाणे ' निर्यान्= निर्गच्छन् तस्य = पूर्वोक्तस्य परिखोदकस्य = परिखाजलस्य अदर सामन्तेन= पार्श्वभागेन व्यतिव्रजति । ततः तदा खलु जितशत्रु राजा परिखोदकस्य = पूर्वोक्तविशेषणविशिष्टस्य अशुभेन गन्धेन ' अभिभूए समाणे ' अभिभूतः व्याकुलितचित्तः सन् स्वकेन = स्वकीयेन उत्तरीयकेण = उत्तरीयवस्त्रेण ' दुपट्टा' इतिप्रसिद्धेन आस्यं - सामीप्यसंयोगान्नासिकां पिदधाति, एकान्तमपक्रामति = दूरतो भूत्वा ग च्छति अपक्राम्य तान् बहून् राजेश्वर यावत् प्रभृतीन् = राजेश्वर - तलवर - माडम्बिक सुनकर चुपचाप ही बैठा रहा । एकदिन जितशत्रु राजा स्नान से निश्चित होकर घोड़े पर बैठकर अश्वक्रीडा करने के निमित्त घर से बाहर निकला। उनके साथर महाभटों का समुदाय भी चल रहा था । चलते २ वे उसी परिखोदक (खाई) के पाससे होकर निकले। (तएणं जियसत्तू तस्स फरिहोदगरस असुभेणं गंधेणं अभिभूए समाणे सरणं उत्तरिज्जेण आसग पिहई, एगंत अवकमह, अवक्कमित्ता, ते बहवे ईसर जाव पभिइओ एवं वयासी - अहोणं देवाणुप्पिया ! इमे फरिहोदर अमणुणे वण्णेण ४ से जहानामए अहिमडेइ वा जाव अमणामतराए चेव तरणं ते बहवे राईसर पभिइओ एवं वयासी ) इतने में उन जितशत्रु राजाने उस पनिखोदक की अशुभ गंध से अभिभूत होकर अपने दुपट्टे से अपनी नासिका को ढक लिया । और फिर वे ढककर वहां से दूर होकर 4 જીતશત્રુ રાજા સ્નાન કરીને ઘેાડા ઉપર સવાર થયા અને અશ્વક્રીડા કરવા માટે ઘેરથી બહાર નીકળ્યા. તેમની સાથે સાથે મહાન ભટને સમુદાય પણુ ચાલતા હતા. ચાલતાં ચાલતાં તેઆ તે જ પરિખેાદક-ખાઈ-ની પાસે થઇને નીકળ્યા ( तरणं जितसत्तू तस्स फरिहोगस्स असुभेण गंधेणं अभिभूए समाणे सरणं उत्तरिज्जे आग पहई एगंत अवक्कमइ अवक्कमित्ता ते बहवे ईसर जाव भिओ एवं वयासी- अहोण देवाप्पिया ! इमे फरिहोदर अमणुण्णे वण्णेण ४ से जहा नामए अपडेइ वा जाव अमणामतराए वेब तएणं ते बहवे राई सर भिओ एवं वयासी) જીતશત્રુ રાજાએ પરિખાદક-ખાઇની ખરાબ ગધથી વ્યાકુળ થઈને પેાતાના ખેસથી નાકને ઢાંકી લીધું, અને ત્યાર ખાદ તે ખાઇની પાસેથી For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy