SearchBrowseAboutContactDonate
Page Preview
Page 754
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शांताधर्मकदाङ्गसूत्रे वीससापरिणयावि' प्रयोगविस्रसा परिणता अपि, प्रयोगेण प्रयोगपरिणामेन जीवकृतव्यापारेण विस्रसया-विस्रसापरिणामेन स्वभावेनैव च परिणताः एकावस्थाया अवस्थान्तरं प्राप्ताः सुशब्दादयः पुद्गलाः दुःशब्दादित्वेन दुःशब्दादयश्च सुशब्दादिरूपेण परिणता इत्यर्थः पुद्गलाः खलु भवन्तीति हे स्वामिन् ! प्रज्ञप्ताः भगवता कथिताः । ततः खलु स जितशत्रुः सुबुद्धेरमात्यस्य एवम्-उक्तरूपेण 'आइक्खमाणस्स ' आचक्षाणस्य-कथयतः, एतम् पूर्वोक्तम् अर्थम् शब्दादिपुद्गलानां शुभाशुभपरिणामरूपं भावं नो आद्रियते तद्वाक्यस्याऽऽदरं न करोति, नो परिजा जाते हैं और जो पुद्गल अशुभ स्पर्श रूप में परिणमे हुए होते हैं वे ही पुद्गल शुभस्पर्शरूप में परिणम जाते है। इस प्रकार का परिणमन पुद्गलों में जीवकृत व्यापाररूप परिणाम से और स्वाभाविक रूप से होता रहता है । एक अवस्था से अवस्थान्तर की प्राप्ति प्रत्येक समय प्रत्येक द्रव्य में होती रहती है । इस परिणमन से कोई भी द्रव्य अछूता नहीं है। इसी परिणाम का नाम स्वाभाविक परिणमन है । यह बात प्रभुने स्वयं प्रतिपादित की है । ( तएणं से जितसत्तू सुबुद्धिस्स अमच्चस्स एवमाइक्खमाणस्स ४ एयमटुं नो अढाइ, नो परियाणई, तुसिणीए संचिट्ठइ, तएणं से जियसत्तू अण्ण या कयाई पहाए आसखंघवरगए महया भडचडगर आसवाहिणीयाए निज्जायमाणे तस्स फलिहोदगस्स अदरसामंते णं वीइवयइ ) अमात्य सुषुद्धि की इस बाद को सुनकर जिनशत्रु राजा ने उसकी इस बात का आदर नही किया-उसकी बातको स्वीकार नही किया। केवल. પુદગલે અશુભ સ્પર્શ રૂપમાં પરિણત થયેલા હોય છે તે પુદ્ગલે જ શુભ સ્પર્શરૂપમાં પરિણત થઈ જાય છેઆ જાતનું પુગમાં પરિણમન જીવકૃત વ્યાપાર રૂપ પરિણામથી અને સ્વાભાવિક રૂપમાં થતું રહે છે એક અવસ્થામાંથી અવસ્થાન્તરની પ્રાપ્તિ દરેક સમયે દરેક દ્રવ્યમાં થતી રહે છે. આ પરિણમન એકે એક દ્રવ્ય માટે ચોક્કસ પણે સમજવું જોઈએ. દરેકે દરેક દ્રવ્યમાં આ જાતનું પરિણમન થતું જ રહે છે. પ્રભુએ સ્વયં આ વાત સ્પષ્ટ કરી છે. (तएणं से जितसत्तू सुबुद्धिस्स अमच्चस्स एवमाइक्खमाणस ४ एयमहें नो आढाइ नो परियाणई, तुसिणीए संचिट्ठइ, तएण से नियसत्त अण्णया कयाई हाए आसखंधवरगए महया भडचडगरआसवाहिणीयाए निज्जोयमाणे तस्स फरिहोदगस्स अदरसामंतेणं वीइवयइ ) અમાત્ય સુબુદ્ધિની આ વાત સાંભળીને જીતશત્રુ રાજા છે તેના કથનને આદર કર્યો નહિ, ફક્ત સાંભળીને તે ચૂપચાપ બેસી જ રહ્યો. એક દિવસે For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy