________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणी टीका अ० १२ खातोदकविषये सुबुद्धिदृष्टान्तः ६७ मुरूपा अपि पुद्गलाः दुरूपतया-कुत्सितरूपतया परिणमन्ति दुरूपा अपि पुद्गलाः सुरूपतया परिणमन्ति । सुरभिगंधा अपि पुद्गलाः शुभगन्धवन्तः पुद्गला अपि दुरभिगन्धतया परिणमन्ति, दुरभिगन्धा अपि पुद्गलाः सुरभिगन्धतया सुगन्धरूपेण परिणमन्ति। सुरसा अपि-शुभरसवन्तोऽपि पुद्गलाः दूरसतया अशुभरसतया परिणमन्ति, दूरसाअपि पुद्गला मुरसतया शुभरसरूपेण परिणमन्ति। शुभस्पर्शा अपि पुद्गलाः दुस्पर्शतया परिणमन्ति, दुस्स्पर्शा अपि पुद्गला शुभस्पर्शतया परिणमन्ति। 'पोगइसी तरह (सुरुवा वि पोग्गला दुरूवत्ताए परिणमंति.......परिणमंति) जो अशुभ रूप वाले पुद्गल होते हैं वे शुभरूप से परिणम जाते हैं और जो शुभरूप से परिणमे हुए पुद्गल होते है वेअशुभ रूप से परिणम जाते हैं। (सुबिभगंधावि पोग्गला दुन्भिगंधत्ताए परिणमंति, सुरसावि पोग्गला दुरसत्ताए परिणमंति, दुरमावि पोग्गला सुरसत्ताए परिणमंति, दुहफासावि पोरगला सुहफासत्ताए परिणमंति, पओगवीससा परिणया वि य णं सामी पोग्गला पण्णत्ता ) जो पुद्गल सुरभि गंध रूप से परिणमे हुए होते हैं वे ही पद्दल दुरभि गंध रूप से परिणम जाते हैं । इसी तरह जो पुल शुभरसरूप से परिणमे हुए होते हैं वे ही पुद्गल कुत्सितरुप से परिणम जाते हैं और जो कुत्सित रूप वाले पुद्गल होते हैं वे हो शुभरस रूपवाले पुद्गल बन जाते हैं। जो पुद्गल शुभ स्पर्श रूप से परिणमे हुए होते हैं वे ही पुद्गल अशुभ स्पर्श रूप में परिणम
तय छ । प्रभा (सुरूवा वि पोग्गला दुरुवत्ताप परिणमंति....... परिणमति ) જે અશુભ રૂપ વાળા પુદ્ગલે હોય છે તેઓ શુભ રૂપમાં પરિણનિત થઈ જાય છે અને જે શુભ રૂપમાં પરિણત થયેલા પુદ્ગલે હેય છે તેઓ અશુભ રૂપમાં પરિણુત થઈ જાય છે.
(सुभिगंधा वि पोग्गला दुब्भिगंधत्ताए परिणमंति. सुरसावि पोग्गला दुरसत्ताए परिणभंति, दुरमावि पोगला सुरसत्ताए परिणमति दुहफासा वि पोग्गला मुहफासत्ताए परिणमंति, पओगवीससा परिणया वि य णं सामी पोग्गला पण्णत्ता)
જે પુદ્ગલે સુરભિધ રૂપમાં પરિણત થયેલા હોય છે તે પુગલે જ દુરભિગંધ રૂપમાં પરિણત થઈ જાય છે. આ રીતે જે પુદ્ગલે સરસ રૂપમાં પરિણત થયેલા છે તે પુદ્ગલે જ કુત્સિત ( ખરાબ ) રૂપમાં પરિણત થઈ જાય છે. અને જે કુકત રૂપ વાળા પુદ્ગલે હોય છે તે પુદ્ગલે જ સરસ રૂપ વાળા પુરા થઈ જાય છે. જે પુદ્ગલ શુભ સ્પર્શરૂપમાં પરિણત થયેલા હોય છે તે પુદ્ગલે જ અશુભ સ્પર્શ રૂપમાં પરિણત થઈ જાય છે. અને જે
हा ८८
For Private And Personal Use Only