________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६९६
ज्ञाताधमकथासूत्रे खलु हे स्वामिन् ! अस्माकमेतस्मिन् मनोज्ञे-अशनपानखाद्यस्वाद्ये कोऽपि विस्मय; एवं खलु हे स्वामिन् ! मुभिसदा सुरभिशब्दाः-प्रशस्तशब्दा अपि पुद्गलाः शुभाः शब्दपुद्गला अपीत्यर्थः 'दुभिसहत्ताए' दुरभिशब्दतया परिणमन्ति, दुरभिशब्दा अपि पुद्गलाः-अशुभाः शब्दपुद्गला अपि सुरभिशब्दतया-शुभशब्दतया परिणमन्ति । -अहो णं सुबुद्धी ! इमे मणुण्णे तं चेव जाव पल्हायणिज्जे तएण से सुबुद्धीअमच्चे जितसत्तूणा दोच्चपि तच्चपि एवं युत्ते समाणे जितसत्तू रायं एवं वयासी) अमात्य सुबुद्धि को चुप चाप बैठा देखकर जितशत्रु राजाने दुवारा एवं तिबारा भी इसी तरह से कहा-हे सुघुद्धे ! यह मनोज्ञ चतुर्विध आहार कितना अच्छो शुभवर्णोपेत यावत् समस्त शरीर एवं इन्द्रियों को आनन्द पहुँचा ने वाला था। इस प्रकार दुबारा तियारा जितशत्रु रोजा द्वारा कहे गये सुबुद्धि अमात्य ने उन जितशत्रु राजा से इस प्रकार कहा-(नो खलु मामी अम्हं एयंसि मणुण्णंसि असणं ४ केइं विम्हए-एवं-खलु सामी सुभिसद्दावि पुग्गला दुन्भिसद्दत्ताए परिणमंति, दुन्भिसद्दावि पोग्गला सुन्भिसदत्ताए परिणमंति ) स्वामिन् ! मुझे इस मनोज्ञ अशनादिरूप चतुर्विध आहार में कोई आश्चर्य नहीं हो रहा है। कोरण कि जो जो शुभ शब्द रूप पुद्गल होते हैं वे अशुभ शब्द पुद्गल रूप से परिणम जाते हैं और जो अशुभ शब्द रूप पुद्गल होते हैं वे शुभ शब्द पुद्गल रूप से परिणम जाते हैं। मणुग्णे तं चेव जाव पल्हायणिज्जे-तएणं से सुबुद्धी अमच्चे जित्तसत्तणा दोच्चपि तच्चपि एवं वुत्ते समाणे जितसत्तूं रायं एवं वयासी)
અમાત્ય સુબુદ્ધિને ચૂપચાપ બેઠેલે જોઈને જિતશત્રુ રાજાએ બીજી ત્રીજી વાર પણ આ પ્રમાણે જ કહ્યું કે હે સુબુદ્ધે! આ મનેજ્ઞ ચાર જાતને આહાર કેટલે બધા સરસ શુભવોં પેત યાવત આખા શરીર અને ઈન્દ્રિયને આનંદ આપનાર છે. આ રીતે બે ત્રણ વાર જિતશત્રુ ૨ જા વડે પૂછાયેલા સુબુદ્ધિ અમાત્યે રાજાને કહ્યું કે
( नो खलु सामी अम्हं एयंसि मणुण्णं सि असणे ४ केइं बिम्हए एवं खलु सामी सुब्भि सदा वि पुग्गला दुब्भि सदत्ताए परिणमंति दुभि सदावि पोग्गला मुभि सहत्ताए परिणमंति)।
હે સ્વામિન! આ મનેઝ અશન વગેરે ચાર જાતના આહાર વિશે મને કંઈ નવાઈ જેવી વાત જણાતી નથી કેમ કે જે શુભ શબ્દ રૂપ પુદ્ગલો હોય છે તે અશુભ શબ્દ પુદ્ગલ રૂપમાં પરિમિત થઈ જાય છે. અને જે અશુભ શબ્દ રૂપ પુદ્ગલે હોય છે તે શુભ શબ્દ પુદ્ગલ રૂપમાં પરિણમિત થઈ
For Private And Personal Use Only