________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૩૦
ज्ञाताधर्मकथासूत्रे
सत्तू नामं कुमारं जुबराया यावि होत्था, सुबुद्धो अमच्चे जाव रज्जधुराचितए समणोवासए, तीसेणं चंपाए जयरीए बहिया उत्तरपुरच्छिमेणं एगे परिहोदर यावि होत्था, मेयवसामंसरुहिरपूयपडलपोच्चडे मयगकलेवरसंछण्णे अमणुण्णे वर्णणं जाव फासेणं, से जहा नामए अहिमडेइ वा जाव मयकुहियविव किमिणवावण्णदुरभिगंधे किमिजालाउले संसत्ते असुइविगयबीभत्थदरिसणिज्जे, भवेयारूवे सिया ?, इसम एतो अणिट्टतराए चेव फासेणं पण्णत्ते ॥ सू० १ ॥
टीका - जम्बूस्वामीप्राह- यदि खलु भदन्त ! हे भगवन् ! श्रमणेन यावत्सप्राप्तेन एकादशस्य ज्ञाताध्ययनस्यायमर्थः पूर्वोक्को भात्रः प्रज्ञप्तः द्वादमस्य खलु ज्ञाताध्ययनस्य कोऽर्थः प्रतप्तः ? श्रो सुत्रर्मास्वामी कथयति - एवं खलु हे जम्बू। ! तस्मिन् काले तस्मिन् समये चम्पा नाम नगरी, पूर्ण मद्रं चैत्यं, जितशत्रू राजा,
जंबू स्वामी श्री सुधर्मा स्वामी से पूछते है कि ( जड़ णं भंते! समणेणं जाव संपत्ते णं एक्कारसमस्स नापज्झयणस्स अयम० बारस मस्स णं णायज्झणस्त्र के अड्डे पण्णत्ते ? एवं खलु जंबू ? ) हे भदंन ! यदि श्रमण भगवान महावीर ने कि जो सिद्धि गति नानक स्थान को प्राप्त हो चुके हैं ग्यारहवें ज्ञानाध्ययन का यह पूर्वोक्त रूप से भाव अर्थ निरूपित किया है तो कहिये उन्हों ने बारहवें ज्ञाताध्ययनका क्या अर्थ
-
टीडार्थ —જમ્મૂ સ્વામી શ્રીસુધર્મા સ્વામીને પ્રશ્ન કર છે કે
( जइणं भंते ! समणेण जाव संपत्तेणं एक्कारसमस्स नायज्झयणस्स अयम० बारसमस्त णं णायज्झयणस्स के अट्ठे पण्णत्ते ? एवं खलु जंबू ! )
હું ભટ્ટ'ત ! સિદ્ધગતિ પામેલા શ્રમણ ભગવાન મહાવીરે અગિયારમાં જ્ઞાતાધ્યયનના આ પૂર્વોક્ત રૂપે ભાવ-અથ નિરુપિત કર્યાં છે તે તેએશ્રીએ બારમા અધ્યયનને શે। ભાવ અ નિરુપિત કર્યાં છે હે જમ્મૂ સાંભળે તે શ્રીએ બારમા અધ્યયનના જે રીતે અ સ્પષ્ટ કર્યાં છે તે આ પ્રમાણે છે
For Private And Personal Use Only