________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७०
हाताधर्मकथा सव्वबिराहए पण्णत्ते । समगाउसो! जयाणं दीविच्चगाविसामुदगावि ईसिं पुरेवाया पच्छावाया जाव वायंति तया णं सब्बे दावद्दवा रुक्खा पत्तिया जाव चिटुंति, एवामेव समणाउसो
जो अम्हं जाव पवइए समाणे बहूणं समणाणं४ बहूणं अन्नउस्थियगिहत्थाणं सम्मं सहइ एसणं मए पुरिसे सव्वाराहए पण्णत्ते! एवं खलु गोयमा ! जीवा आराहगा वा विराहगा वा भवंति, एवं खल जंबू ! समणेणं भगवया० एकारसस्स अज्झयणस्स अयम? पण्णत्ते त्तिवेमि ॥ सू० १ ॥
॥ एकारसमं नायज्झयणं समत्तं ॥ ११ ॥ टीका-यदि खलु भदन्त ! श्रपणेन भगवता महावीरेण यावत् सिद्धिगति सम्प्राप्तेन दशमस्य ज्ञाताध्ययनस्य अयम्=पूर्वोक्त प्रकारो गुगहानिद्धिरूपः अर्थः भावः प्रज्ञप्तः कथितः, अथ एकादशस्याध्ययमस्य श्रमणेन यावत्सम्प्राप्तेन कोऽर्थः को भावः प्रज्ञप्तः ? । सुधर्मास्वामी कथयति-एवं खलु हे जम्बूः ! तस्मिन् काले
टीकार्थ-जहणं भंते !) मदि हे भदंत ! (समणेणं जाव संपत्तेणं दस मस्स नायज्झयणस्स अयमढे पण्णत्ते एक्कारसमस णं भत्ते । णायज्झयणस्सके अद्वे पण्णत्ते) श्रमण भगवान महावीर प्रभुने कि जो मुक्तिको प्राप्त हो चुके हैं, दशवें ज्ञाताध्ययन का यह पूर्वोक्त रूप से अर्थ प्रतिपादित किया है- उन्हों श्रमण भगवान महावीर प्रभु ने ग्यारहवें ज्ञाताध्ययन का क्या अर्थ कहा है ? इस प्रकार जंबू स्वामी के पूछने पर श्री सुधर्मा स्वामी उनसे कहते हैं कि ( एवं खलु जंबू ! ) सुनो जो उन्हों ने ग्यारहवे
साथ--(जइणं भंते ! ) 3 मत ! (समणेणं जाव संपत्तेण दसमस्त नायज्झयणस्स अयमढे पण्णत्ते एक्कारसमस्स मं भंते ! णायज्झयणस्स के अटे पणत्ते) | મુક્તિ મેળવેલા શ્રમણ ભગવાન મહાવીરે દશમા જ્ઞાતાધ્યયનને આ પક્ત રૂપ અર્થ નિરૂપિત કર્યો છે તે તેઓશ્રીએ અગિયારમો જ્ઞાતાધ્યયનને છે અર્થ પ્રરૂપિત કર્યો છે? આ રીતે જંબુ સ્વામીના પ્રશ્નને સાંભળીને સુધન્ન
For Private And Personal Use Only