SearchBrowseAboutContactDonate
Page Preview
Page 721
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भनगारधर्मामृतवषिणा टीका अ० १० जीवानां वृद्धिहानिनिरूपणनम् ६६५ . मण्ड लेन-वृत्ताकारतया भवति । तदनन्तरं च खलु द्वितीयाचन्द्रः पतिपच्चन्द्र मणिधाय अधिकतरः पूर्वदिनापेक्षया वर्णनात्यधिको भवति यावद् अधिकतरो मण्डलेन भवति । क्रमशो वृद्धि प्राप्नोति एवं खलु एतेन क्रमेण परिखुट्टेमाणे २' परिवर्धमानः २ प्रतिदिनं वृद्धिं लभमानो २ यावत् पूर्णिमाचन्द्रः 'चाउद्दसिं' चातुर्दशं चतुर्दशी सम्बन्धिनं चन्द्र प्रणिधाय 'पडिपुण्णे' प्रतिपूर्णः सम्पूर्णों वर्णेन यांवत् प्रतिपूर्णी मण्डलेन-वृत्ताकाररूपेण भवति , पूर्णिमाचन्द्रः सकलकला. कलापकलिततया परिपूर्ण मण्डलवान् भवतीत्यर्थः। 'एकामेव ' एवमेव अनेनैव प्रकारेण हे श्रमणा आयुष्मन्तः ! 'जाव' यावत्-योऽस्माकं निर्ग्रन्थो वा २ आचार्योपाध्यायानामन्ति के प्रवजितः सन् अधिक वृद्धि सम्पन्नः क्षान्त्या यावद् अधिको ब्रह्मचार्यवासेन । तदनन्तरं च खलु की प्रतिपदा का चन्द्रमा अमावास्या के चन्द्रमा की अपेक्षा वर्ण से लेकर मंडल तक वर्द्धमान होता हुआ अधिक होता है, और उसके बाद द्वितीया का चन्द्रमा की अपेक्षा वर्ण से लेकर मंडल तक अधिकतर हो जाता है-इस तरह के क्रम से जैसे प्रतिदिन वृद्धि को प्राप्त करता हुआ वह चन्द्रमा जब पूर्णिमा तिथि तक पहुंच जाता है तो चतुर्दशी तिथि के चन्द्रमा की अपेक्षा उस दिन वर्ण से लेकर अपने मंडल से परिपूर्ण बन जाता है। उसी तरह हे आयुष्मन्त श्रमणों! जो हमारा निर्ग्रन्थ साधु अथवा निर्ग्रन्थी साध्वी आचार्य उपाध्याय से दीक्षित बनकर क्षान्ति गुण से लेकर ब्रह्मचर्यवास तक के गुणों से वृद्धिसंपन्न होता है। और इस तरह इन सप से धीरे धीरे वह पहिले की अपेक्षा और अधिकतर सम्पन्न बन जाता है। इस प्रकार क्रमशः सम्पन्न बनता हुआ જેમ શુકલ પક્ષની એકમને ચંદ્ર અમાસના ચંદ્ર કરતાં વર્ણ મંડળ વગેરેની અપેક્ષાએ વૃદ્ધિ પામે છે. અને બીજને ચંદ્ર જેમ એકમના ચંદ્ર કરતાં વર્ણ પરિમંડલ વિગેરેની અપેક્ષાએ વૃદ્ધિ પામે છેઆ રીતે જ અનુકમથી દરરોજ વૃદ્ધિ પામતો ચંદ્ર જ્યારે પૂનમની તિથિ સુધી પહોંચી જાય છે ત્યારે ચૌદશના ચંદ્રની અપેક્ષાએ તે દિવસ વર્ણ પરિમંડળ વગેરેથી પરિપૂર્ણતા મેળવે છે. આમ જ હે આયુષ્યન્ત શ્રમણ ! જે અમારા નિથ સાધુ કે નિ થી સાધ્વી આચાર્ય ઉપાધ્યાયની પાસેથી દિક્ષા મેળવીને ક્ષતિ ગુણથી માંડીને બ્રહ્મચર્યવાસ સુધીના બધા ગુણેથી વૃદ્ધિસંપન્ન થઈ જાય છે. છે અને આ રીતે આ બધા ગુણોથી ધીમે ધીમે તે પહેલાં કરતાં વધુ સંપન્ન થઈ જાય છે આ પ્રમાણે અનુક્રમે ગુણ સંપન્ન થતે તે ક્ષાંતિ બ્રહ્મ For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy