SearchBrowseAboutContactDonate
Page Preview
Page 720
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir हाताधर्मकथागपत्र भवति, तथैव मुनिः कुगुरूसंसर्गात् अवसन्नपार्श्वस्थादि सङ्गात् , वान्तसम्यक्त्वसम्बन्धात् , प्रमादस्थानसेवनात् , चारित्रावरणकर्मोदयाच्च क्रमशः क्षान्त्यादि. गुणहानि प्राप्तः सन् नष्टो भवतीति भावः । अथ द्धिदृष्टान्तमाह यथा वा शुक्लपक्षस्य प्रतिपच्चन्द्रोऽमावास्यायाश्चन्द्र पणिधाय अपेक्ष्यअमावास्या चन्द्रापेक्षयेत्यर्थः 'अहिए ' अधिको वर्णेन यावद् अधिको-बर्द्ध मानो वस्या के दिन वर्णादि से लेकर परिमंडल तक के अपने समस्त गुणों से नष्ट हो जाता है। उसी तरह मुनि कुगुरुके संसर्ग से अथवा अवसन्न पार्श्वस्थादिकी संगति से सम्यक्त्व के छूट जाने के कारण और प्रमादस्थानों के सेवन करने के कारण उदित हुए चारित्र मोहनीय कर्म के प्रभाव से क्रमशः क्षान्त्यादिगुणों की हानि को प्राप्त करता हुआ नष्ट हो जाता है । अब सूत्रकार वृद्धि को स्पष्ट करने के लिये उसे दृष्टान्त से समझाते हैं-(जहावा सुक्कपक्खस्स पडिययाचंदे अमावासाए चंदं पणिहाय अहिए वपणेणं जाव अहिए मंडलेग तयाण तरं च ण विइया चंदे पडिवयाचंदं :पणिहाय अहिययराए वष्णेणं जाव अहिययराए मंडलेणं-एवं खलु एएणं कमेण पडिवुड़ेमाणे२ जाव पुणिमा चंदे चाउ. इंसिं चंदं पणिहाय पडिपुण्णे वण्णेणं जोव पडिपुण्णे मंडलेणं, एवामेव समाणाउसो । जाव पव्वइए समाणे अहिए खंतीए जाव यंभचेरवासेणं तयाणंतरं च णं अहियरयराए खतिए जाव बंभचेरवासेणं एवं खलु एएण कमेणं परिवड़े माणे २............बंभचेरवासेण ) जैसे शुक्ल पक्ष પિતાના બધા ગુણોથી રહિત બની જાય છે તેમજ મુનિ પણ કુગુરૂના સંસર્ગથી અથવા અવસન્ન પાર્શ્વસ્થ વગેરેની સંગતિથી સમ્યક્ત્વ રહિત થઈને પ્રમાદ સ્થાનના સેવનથી ઉદય પામેલા ચારિત્ર મોહનીય કર્મના પ્રભાવથી અનુક્રમે ક્ષાંતિ વગેરે ગુણોથી રહિત થઈને નાશ પામે છે. હવે સૂત્રકાર વૃદ્ધિને સ્પષ્ટ કરવાની ઈચ્છાથી દૃષ્ટાંત પૂર્વક સમજાવતાં કહે છે (जाहावा सुक्पक्वस्त पडिवयाचंदे अमावासाए चंदं पणिहाय अहिए वण्णेणं जाव अहिए मंडलेणं तयाणंतरं च णं विइयाचंदे पडिवया चंद पणिहाय अहियय राए वण्णेणं जाव अहिययराए मडलेणं एवं खलु एएणं कमेणं पडिबुड़े माणे २ जाव पुण्णिमाचंदे चाउमि चंद पणिहाय पडिपुण्गेणं वण्णेणं जाव पडिपुणे मंडलेणं, एवामेव समणाउसो ! जाव पातिए समाणे अहिए खंतीए जाव बंभचेरवासेणं तयाणंतरं च णं अहिययराए खेतोए जाव बंभचेरवासे णं एवं खलु एएणं कमेणं परिवडेमाणे २ .... बंभरवासेणं ) For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy