________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
"
- अवगारधर्मामृतवर्षिण टी० अ० १० जीवानां वृद्धिहानिनिरूपाम्
६६३
द्वादशविधेन 'चियाए त्यागेन = मुनिवैयावृत्यकरणलक्षणेन 'अकिंचणयाए ' अकिञ्चनतया निष्परिग्रहतया बंभचेरवासेणं' ब्रह्मचार्य वासेन ब्रह्मणि= काम सेवन. परित्यागरूपे चरणं = विचरण चर्य ब्रह्मचयं, तत्र वासस्तेन नववाटिका विशुद्धमैथुन विरमणरूपे ' हीनः' इति सर्वत्र सम्बन्धः क्षान्त्यादिदेशविवश्रमणधर्मरहितो भवतीत्यर्थः ।
९
Acharya Shri Kailassagarsuri Gyanmandir
-
तदनन्तरं च खलु स निर्ग्रन्थो वा० हीनतरः क्षान्त्या यावत् हीनतो ब्रह्मचर्यवासेन । एवं खलु एतेन क्रमेण = क्रमशः परिहीयमानः २ सन् नष्टः = सर्वथा रहितः क्षान्त्या यावत् नष्टो ब्रह्मचर्यवासेनापि भवति । क्षान्त्यादि सर्वगुणरहितो भवतीत्यर्थः यथा चन्द्रो नित्य राहुसंसर्गेण कृष्णमतिपदमारभ्य प्रतिदिवस कलाभिः क्षीयमाणः सन् कृष्णचतुर्दश्यपेक्षयामावास्यायां वर्गादिना यावन्मण्डलेन नष्टो शनादि रूप १२ प्रकार के तप से, मुनिजनों की वैयावृत्ति करने रूप त्याग से निष्परिग्रह रूप अकिञ्चन्य धर्म से काम सेवन परित्याग रूप ब्रह्मचर्य में वास कर ने से-नव कोटिसे विशुद्ध बने हुए ब्रह्मचर्य के पालन से हीन हैं - अर्थात् क्षान्ति आदि रूप दश प्रकार के यति धर्म से रहित हैं - ( तयाणतरं च णं हीणतराए खंतीए जाव हीणतराए बंभचेरवासेण एवं खलु एएण कमेण परिहायमाणे २ णट्टे खंनीए जाव णट्ठे
-
For Private And Personal Use Only
भरवासेण) अथवा जो साधु या साध्वी क्षान्ति से लेकर ब्रह्मचर्य वे इस तरह क्रमशः होन २ होते हुए क्षान्ति आदि वामसे हीनतर हैं । से लेकर ब्रह्मचर्यवास पर्यंत के समस्त गुणोंसे रहित हो जाते हैं। जिस प्रकार नित्य राहु के संसर्ग से कृष्णपक्ष की प्रतिपदा से लेकर प्रतिदिन कलाओं से परिक्षीण होता हुआ चन्द्र कृष्णचतुर्दशी की अपेक्षा अमा ભાવથી, અલ્પ ઉપાધિ રૂપ દ્રવ્ય લઘુતાથી, રાગદ્વેષરહિત રૂપ ભાવલઘુતાથી અમૃષા ભાષણ રૂપ સત્યથી, અનશન વગેરે રૂપ ૧૨ પ્રકારના તપથી, મુનિજને ની વૈયાવૃત્તિ કરવા રૂપ પગથી નિપુરીગ્રહ રૂપ અકિંચન ધથી, કામસેવન પરિત્યાગ રૂપ બ્રહ્મચનું રક્ષણ કરવા, નવ કૅાટિથી વિશુદ્ધ અનેલા બ્રહ્મચર્યના પાલનથી હીન છે, એટલે કે ક્ષાંતિ વગેરે રૂપ દેશ ાતના યતિધર્મથી હીન છે.
(तयाणंतरं चणं हीणतराए खेतीए जाव हीणतराए बंभचेवासेणं एवं खलु पण कमेण परिहायमाणे २ णट्ठे खंत्तीए जाव णट्टे बंभचेरवासेणं )
અથવા જે સાધુ કે સાધ્વીએ કે ક્ષાંતિથી માંડીને બ્રહ્મચર્યવાસ સુધીના ગુણાથી હીન છે. તેઓ આ ચંદ્રની પેઠે જ અનુક્રમે હીન થતાં ક્ષાંતિ વગેરેથી માંડીને બ્રહ્મચવાસ સુધીના સર્વે ગુણાથી રહિત થઈ જાય છે જેમ 'મેશા રાહુના સંસર્ગ'થી કૃષ્ણપક્ષની એકમથી માંડીને દરરોજ કળાએની દૃષ્ટિએ ક્ષીણ થતા ચંદ્ર કૃષ્ણપક્ષની ચૌદશની અપેક્ષા અમાસના દિવસે ત્રણ પરિમ`ડળ વગેરે