SearchBrowseAboutContactDonate
Page Preview
Page 718
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir জানাঘমথাই मण्डलेन । एवं खलु एतेन क्रमेण परिहीयमानः २ यावद् अमागस्याचन्द्रः 'चाउ इसि' चातुर्दश-चतुर्दशीसम्बन्धिन चन्द्रमाणिधाय अपेक्ष्य 'नटे' नष्टः-विलुप्त वर्णेन यावत् नष्टो मण्डलेन=वृत्ताकाररूपेण । 'एवामेव '-एवमेव अनेनैव प्रकारेण हे श्रमगा आयुष्मन्तः ! योऽस्माकं निग्रन्थो वा निर्ग्रन्थी वा यावत् प्रनितः सन् हीनः 'खतीए' क्षान्त्या क्षमया, एवं होनः ' मुत्तीए' मुक्त्या निर्लोभतया 'मुत्तीए' मुक्त्या मनोयोगादीनां कुशलप्रवृत्तिलक्षणया, योगनिरोधलक्षणया वा, ' अज्जवेणं' आजवेनस्फटिकवद् बाह्याभ्यन्तरसरलभावरूपेण, 'मद्दवेणं ' मार्दवेन=निरभिमानतालक्षणेन, 'लाघ वेणं' लाघवेन-द्रव्यभावलघुतासंपन्नेन-तत्र-द्रव्यतोऽल्पोपधिकत्वेन भावतो रागद्वेषरहितत्वेन, ' सच्चेणं' सत्येन=अमृषाभाषणरूपेण, 'तवेणं ' तपसा-अशनादि मंडल तक और अधिकन्यून हो जाता है । इस तरह क्रमशः हीन ही होता हुआ अमावस्या का चन्द्रमा चतुर्दशी के चन्द्रमा की अपेक्षा बिलकुल वर्ण आदि से लगाकर अपने परिमंडल तक विलुप्त बन जाता है। ( एवामेव समणाउसो। जो अम्हं निमांथो वा निग्गंथी वा जाव पन्वइए समाणे हीणे खंतिए एवं मुत्तीए अज्जवेणं, मद्दवे गं, लाघवेण सच्चेणं, तवेण, चियाए, अकिंचणयाए, बंभचेरवालेण) इसी तरह हे आयुष्मन्त श्रमणो ! जो हमारा निर्ग्रन्थ अथवा निर्ग्रन्थी जन यावत् प्रवजित होता हुआ यदि क्षमा से होन है, मुक्ति-निलोभता अथवा मनोयोगदिकों की कुशल प्रवृत्ति रूप अथवा योगनिरोध रूप गुप्ति से स्फटित की तरह बाह्य एवं आभ्यन्तर में सरल परिणाम रूप आर्जव से, निरभिमानता रूप मार्दव से, अल्प उपधि रूप द्रव्यलधुना से राग द्वेषरहित रूप भाव लधुता से, अमृषाभाषण रूप सत्य से, अनકરતાં ત્રીજનો ચન્દ્ર વર્ણ પરિમંડળ બધી બાબતમાં વધારે ન્યૂન થઈ જાય છે. આ રીતે ધીમે ધીમે અનુક્રમે હીન થતાં અમાસનો ચન્દ્ર ચૌદશના ચન્દ્ર કરતાં વર્ણ પરિમંડળ વગેરેની દષ્ટિએ તદ્દન વિલુપ્ત (અદશ્ય ) થઈ જાય છે. ( एबामेत्र समणाउसो ! जो अम्हं निग्गंथो वा निग्गंयो वा जाव पवइए समाणे होणे खतोए एवं मुतीए गुत्तीए अन्नवेणं, महवेग, लाघवेणं, सच्चेणं तवेणं, चियाए, अकिंचणयाए, बंभवेवासेज) આ રીતે જ હે આયુષ્મત શ્રમણ ! જે અમારા નિગ્રંથ અથવા નિચંધી. જન યાવત્ પ્રવછત થઈને જે ક્ષમારહિત છે, મુક્તિ-નિર્લોભતા અથવા મ ગ વગેરેની કુશળ પ્રવૃત્તિ રૂપ અથવા યુગ નિરોધ રૂપ ગુપ્તિથી, ફિટિકની જેમ બાહ તેમજ આત્યંતરમાં સરલ પરિણામ રૂપ આજીવથી નિરભિમાનતા રૂપ For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy