SearchBrowseAboutContactDonate
Page Preview
Page 700
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org ફાર ज्ञाताधर्मकथाङ्गसूत्रे आयुष्मन्तः ! योऽस्माकं निर्ग्रन्थो वा निर्ग्रन्थी वा आचार्योपाध्यायानामन्तिके प्रव्रजितः सन् पुनरपि मानुष्यकान् कामभोगान् = पूर्वव्यक्तान् ' आसायइ ' आसादयति = स्वीकरोति, 'पत्थयह प्रार्थयते = अप्राप्तान् याचते, ' पीहेड' स्पृहयति' अयाचितं - एवायं मह्यं भोगान् ददाति तदा समीचीनं स्यात् ' इत्यादि रूपां स्पृहां करोति 'अभिलस' अभिलषति = दृष्टादृष्टशब्दादि - विषयेषु वाञ्छां करोति, स खलु इह भव एव बहूनां श्रमणानां बद्दीनां श्रमणीनां बहूनां श्रावकाणां बीनां श्राविकाणां मध्ये ' जाव' यावत् - यावच्छब्देनेदं दृश्यम् - हीलनीयः, निन्दनीयः, खिसनीयः = भर्त्सनीयः, गर्हणीयः, परिभवनीयः = तिरस्करणीयो भवति, परलोकेsपि च खलु आगमिष्यति काले बहूनि दण्डानि कर्णनासाच्छेदनरूपाणि प्राप्नोति यावत् - अनादिकम् - अनवद्यम् अनन्तं दीर्घाध्वानं दीर्घमार्ग, दीर्घाद्धं वा दीर्घकालिकं चातुरन्त संसारकान्तारं = चातुर्गतिक संसाराटवीम् ' अणुपरियहिस्सइ ' अनुपर्यटिष्यति पुनः पुनभ्रमिष्यति, यथा वा स जिनरक्षितः । अत्रार्थे दृष्टान्तयोजनागाथाद्वयेनाह ० Acharya Shri Kailassagarsuri Gyanmandir ( जो अहं निग्गंथो वा निरगंधी वा आयरियउवज्झायाणं अतिए पव्वइए ) जो हमारा निर्ग्रन्थ अथवा निर्ग्रन्थी जन आचार्य तथा उपा ध्याय के पास प्रवजिन होता हुआ (पुणरवि माणुस कामभोगे आसायह पत्थर, पीहेर, अभिलसइ ) पुनः मनुष्य भव संबन्धी काम भोगों - पूर्वत्यक्त वैषयिक सुखों को स्वीकार कर लेता है उनकी चाहना करता है " विना याचना किये ही यह मेरे लिये भोगों को देदेवे तो अच्छा है " इस प्रकार की जो स्पृहा इच्छा करता है, या दृष्टादृष्ट शब्दादि विषयों में वाञ्छा करता है ( से णं इह भवे चेव बहूणं समणा४ जाव संसार अणु परिस्सिइ जहाब से जिगरक्खिए छलिओ , For Private And Personal Use Only ( जो अहं निग्गंथो वा निग्गंथी वा आयरिय उब्वज्झायाणं अंतिए पन्नइए ) જે અમારા નિગ્રંથ કે નિગ્ર'થી જન આચાય તેમજ ઉપાધ્યાયની પાસે પ્રત્રજીત થઇને ( पुणरवि माणुस कामभोगे आसायइ पत्थयइ, पीहेइ, अभिलसइ ) ક્રી તે મનુષ્યભવના કામભોગા-પ્રત્રજીત થતી વખતે છેડેલા મનુષ્યભવના विषम सुमो ने स्वीमरे छे, ते सुमोनी इच्छा उरे छे." હુ' વિષય સુખની એની પ.સેથી માંગણી કરૂં નહિ ને એની મેળે તે મને વિષમ સુખે આપે તા કેટલું સારું થાય આ રીતે જે સ્પૃહા કરે છે, અથવા તે। દૃષ્ટાદેષ્ટ શબ્દ વગેરે વિષયેાની ઈચ્છા કરે છે. ( से णं इह भवे चेव बहूणं समणाणं ४ जाव संसार० अणुपरियद्विस्स
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy