SearchBrowseAboutContactDonate
Page Preview
Page 699
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनगारधर्मामृतवर्षिणी टी० अ० ९ माकन्दिदार कचरितनिरूपणम् કરે " तत्र 'क्लिवमाणं' विलपन्तं = विलापं कुर्वन्तमित्यर्थः । तस्य च 'सरसवहियस्स' सरसवधितस्य साभिमानं वधं मापितस्य ' घेतूण ' गृहीत्वा ' अंगमंगाई' अङ्गाङ्गानि अङ्गोपाङ्गानि=करचरणमस्तकादीनि सरुधिराणि= रुधिरलिप्तानि उक्खित्तवलि ' उत्क्षिप्त बलिम्=आकाशमक्षे वणरूपं वायसवाल - मित्रबलिं ' चउद्दिसिं चतुर्दिक्षु करोति सा ' पंजली' प्राञ्जलि: = संयोजित करपुटा 'पहिठ्ठा' प्रहृष्टा = दर्पितमनस्का सतीघातरूपं स्वाभिलपित कार्यं कृतवतीत्यर्थः ॥ ०७ ॥ 3 मूलम् - एवामेव समणाउसो ! जो अहं निग्गंथो वा निग्गंथी वा आयरियउवज्झायाणं अंतिए पव्वइए समाणे पुणरवि माणुस्सर कामभोगे आसायइ पत्थयइ पीहेइ अभिलस से णं इह भवे चेत्र बहूणं समणाणं४ जाव संसार० अणुपरियहिस्सति, जहा वा से जिणरक्खि ए- 'छलिओ ramrat निरावयक्खो गओ अविग्घेणं । तम्हा पवय सारे निरावयक्खेण भवियव्वं ॥ १ ॥ भोगे अवयक्खता पडति संसारसायरे घोरे । भोगेहि निरवयक्खा तरंति संसारकंतारं ॥ २ ॥ सू० ८ ॥ टीका -' एवमेव ' एवमेव = पूर्वोक्तान्तेनैव 'समणाउसो !' हे श्रमणा अपने घातरूप अभिलषित कार्य को संपन्न करती हुई वह बहुत अधिक हर्षित हुई । उस रयणादेवी ने साभिमान वध को प्राप्त हुए उस जिन रक्षित के रुरल अंग उपांगों की चारों दिशाओ में वायस बलि के जैसी बलकी और दोनों हाथों को जोड़कर फिर बडी आनन्द मग्न हुई | | ०७॥ ' एवामेव समणाउसो' इत्यादि । टीकार्थ - ( एवमेव ) इसी तरह (समगाउसो ) हे आयुष्मन्त श्रमणा ! કરી નાખ્યા. આ રીતે પોતાની ઘાતકી ઇચ્છા પૂરી કરતાં તે અત્યધિક પ્રસન્ન થઇ. તે રયણા દેવીએ લેહીથી ખરડાએલા કકડે કકડા થયેલા જીનરક્ષિતનાં અંગે, ઉપાગાંને સગા ચાર દિશાઓમાં કાગડા વગેરેને માટે લિ રૂપમાં ફેકી દીધા, અને પછી બંને હાથેાને જોડીને તે આન મગ્ન થઇ ગઈ. । સૂત્ર ‘‘છા’’ ( एवा मेव समणाउसो " इत्यादि || टीडार्थ - ( एवमेत्र) मा प्रमाणे ( समणाउसो ) हे मायुष्भन्त श्रभो ! For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy