________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
=
ફય
शाताधर्मकथासूत्रे
,
' ओदयं तं ' अवपतन्तम् = समुद्रे पतन्तम्, 'दास' हे दास ! हे नीच ! 'मओसि' मनोऽसि त्वम् इति जल्पन्ती सती ' अप्पत्तं सागरसलिलं ' अवाप्तं सागरसलिलं समुद्रनीरममाप्तमेव मध्य एव 'गेण्डिय बाहाहिं ' गृहीत्वा वाहुभ्याम् | आरसन्तं = सकरुणं रुदन्तं = चीत्कुर्वन्तमित्यर्थः ऊर्ध्वम् उच्चिइ उदिजहाति = उच्छालयति अम्बरतले = गगनतले, ' ओवयमाणं च ' अवपतन्तं च पश्चादधः पतन्तं च 'मंडलरगेण 'मण्डलाग्रेण = खड्रेन 'पडिच्छित्ता ' प्रतिच्छिद्य= छिवा नीलोत्पल गवलासीप्रकाशेन = अतिशयामेन असिवरेण सुतीक्ष्णखङ्गेन खण्डाखण्डिखण्ड-खण्डं करोति
"
Acharya Shri Kailassagarsuri Gyanmandir
ओवयंत दास ! मओसिति जपमाणी अप्पत्तं सागरसलिलं गेव्हिय बहाहि आरसंत उडू उव्विहति अपरतले, ओवयमाणं च मंडलग्गेण पडिच्छितो नीलुप्पलगवलअयसिप्पगासेण असिवरेण खंडाख' डिं करेइ तत्थ विलवाणं तस्स य सरस वहियरस घेत्तूणअंग मंगातिं सरूहिराइ उक्त्ति बलिं चउद्दिसिं करे सा पंजली पहिट्टा ) इसके बाद नृशंस हत्यारी - तथो कलुषित हृदयवाली उस रयणादेवीने शैलक यक्ष की पीठ से समुद्र में गिरते हुए जिनरक्षित को जब तक वह समुद्र में नहीं गिर पाया तब तक बीचमें ही अपने दोनों हाथों से पकड़ लिया और कहने लगी हे नीच अब तु मर गयो । इस प्रकार सुनकर सक रूण विलाप - चित्कार करते हुए उस जिनरक्षित को उसने ऊपर उछाल दिया पश्चात् निचे गिरते समय उसने अपनी तलवार से दो टुकडे कर दिये । दो टुकड़े करके फिर उसने नीलोत्पल, गवल एवं अतसी के पुष्प के जैसी वर्ण वाली तीक्ष्ण तलवार से उसके खंड २ कर दिये। इस तरह
आरसंतं उडूं उच्चिहति अंबरतले, ओवयमाणं च मंडलग्गेण पडिच्छित्ता नीलुप्पल गवल अयसिपगासेण असिवरेण खंडाखंडिं करेइ हत्थ विलनमाणं तस्सय सरसव हियरस बेतण अंगभंगातिं सरूहिराई उक्ति बलिं चउद्दिर्सि करेइ पंजली पहिट्टा )
ત્યારપછી નૃશંસ-હત્યારી-તેમજ કલુષિત હૃદયવાળી રયણા દેવીએ વેલક યક્ષની પીઠ ઉપરથી ખસીને સમુદ્રમાં પડતાં જોયા ત્યારે તે સમુદ્રમાં પડે નહિ તે પહેલાં તેણે પેાતાના બંને હાથેથી તેને પકડી લીધેા, અને તે કહેવા લાગી કે હું નીચે ! હવે તુ મરાચે જ સમજ. રયણા દેવીની વાત સાંભળીને જીનરક્ષિત કરૂણ વિલાપ કરવા લાગ્યા. તે દેવીએ તે સ્થિતિમાં જ તેને ઉપર ઉછાળ્યેા. અને ત્યારપછી નીચે પડતા જીનરક્ષિતના તેણે પેાતાની તલવારથી એ કકડા કરી નાખ્યા. એ કકડા કર્યાં બાદ પણ તેને નીલેત્પલ, ગવલ અને અતસીના પુણ્ય જેવી રંગવાળી તીક્ષ્ણ તલવારથી તેના શરીરના કકડે કકડા
For Private And Personal Use Only