SearchBrowseAboutContactDonate
Page Preview
Page 697
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनगारधर्मामृतवर्षिणी टी० अ० ९ माकन्दिदारकचरितनिरूपणम् ६१ ततः खलु जिनरक्षितं समुत्पन्नकरुणभावं तां प्रति संजातदयाहृदयम् , अत एव ' मच्चुगलस्थल्लणोल्लियमई' मृत्युगलस्थल्लानोदितमतिः, मृत्युना=मृत्युराक्षसेन 'गलस्थल्ला 'कण्ठग्रहणरूपा, तया नोदिता स्वदेशगमनवैमुख्यतया मृत्यु. मुखप्रवेशसंमुखीकृता मतिर्यस्य स तथा तम् ' अवयक्वंतं ' तां रत्नद्वीपदेवतां पश्यन्तं तथैव-तथारूपेणैव यक्षश्च शैलकः 'जाणिऊण ' ज्ञात्वा ' सणियं२ ' शनैः शनैः 'उबिहइ' उद्विजहाति उच्छालयति-नियगपिट्ठाहि' निजकपृष्ठाद् 'विगयसद्धं ' विगतश्रद्धं विगता-नष्टा श्रद्धा विश्वासो यक्षवचने यस्य स तम् , स यक्षस्तं स्वपृष्टात्पातयामासेत्यर्थः । ततः खलु सा रत्नद्वीपदेवता — निस्संसा' नृशंसा-निर्दया ' कलुणं' करुणं दयनीयं जिनरक्षितं ' सकुलसा ' सकलुषा-कलुषितहदया शैलकपृष्ठात् धना वह विचारा जिनरक्षित अशुभकर्म के चक्कर में पड़कर मार्ग में चलते २ उसकी ओर वार २ लज्जा सहित देखने लग गया। (तएण जिणरक्खियं समुप्पन्नकलुणभाव मच्चुगलस्थल्लणोल्लियमई अवयक्खत' तहेव जक्खे य सेलए जाणिऊण सणिय २ उन्विहति नियग पिट्टाहि विगय सद्धं ) उत्पन्न हुआ है रयणा देवी के प्रति दया भाव जिसको ऐसे उस जिनरक्षित को कि जिस की मति कंठ पकड कर मृत्यु रूपी राक्षस ने अपने मुख में प्रवेश के सन्मुग्न कर ली है रयणा देवी की ओर बार २ निहारता हुआ देखकर-जानकर धोरे २ अपनी पीठ पर से अपने वचनों में श्रद्धा विहीन जान उछाल दिया । पटक दिया ( तएणं सा रयणदीवदेवया निस्संसा कलुणं जिणरविवयं सकलुसा सेलगपिट्ठाहि બિચારે જનરક્ષિત અશુભ કર્મની લપેટમાં આવીને માર્ગમાં ચ લતે ચાલતે તેની સામે વારંવાર લજજાયુક્ત થઈને જેવા લાગે. ( तएणं जिणरविवयं समुपन्नकलुगभावं मच्चुगलथल्लणोल्लियमई अध्यक्खंतं तहेव जक्खे य सेलए जाणिऊ ण सणिय२ उबिहति नियग पिट्टाहि विगयसद्ध) રયણ દેવીને માટે જેના મનમાં દયા ભાવ જન્મે છે એવા તે જીનરક્ષિતને-કે જેની મતિનું ગળું દબાવીને મૃત્યરૂપી રાક્ષસે ગળી જવા માટે પિતાના મેંની સામે કરી લીધી છે-યણદેવીની તરફ વારંવાર જોતા જાણીને, તેને (યક્ષના) વચનેમાં અશ્રદ્ધાળુ થઈ ગયેલે સમજીને ધીમે ધીમે જીનરક્ષિતને યક્ષે પિતાની પીઠ ઉપરથી ફેંકી દીધો. પટકી દીધે. (तएणं सा रयणादीवदेवया निस्संसा कलुणं जिगरविवयं सकलुसा सेलगपिट्टाहि ओवयंत दास ! मोसिति जपमाणी अप्पत्तं सागरसलिलं गेण्हिय बाहादि शा८१ For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy