________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६४०
uttrधर्मकथासूत्रे
,
"
स्त्रीचेष्टा विशेषाः, विलसितानि=नेत्रविकारादि लक्षणानि च ' विहसिय सकडक्व दिट्टिनिस्ससियम लिय उबल लियठियगमणवण यरिवज्जियपासाइयाणि य' विहसित सकटाक्षदृष्टिनिः श्वसितमचितं पललितस्थितग मनप्रणयर्खिमित प्रसादितानि चविहसितानि - हास्यानि सकटाक्षदृष्टयः =सविकारविलोकनानि निःश्वसितं= निः श्वासमोचनम्, मलितं पुरुषाभिलपितमर्दनम् उपललितानि = क्रीडाविशेषरूपाणि, स्थितम् = भवन निवसनादिकमू, गमनं - हंस गत्यासञ्चरणम्, प्रणयः = स्नेह, वचनम्, खिंसनं= कामकलहः, प्रसादितं = प्रसन्नतारूपम्, एतानि सर्वाणि च 'सरमाणे ' स्मरन = पुनः पुनः स्मृतिपथमानयन् ' रायमोहियमई ' राममोहितमतिः = कामरागमूच्छित्तमतिः, 'अब से ' अवशः = विवशः कामपराधीनः 'कम्मर गए कर्मवशगतः = कर्मगतिपरवशः सन् असौ जिनरक्षितस्तां ' अवयक्त्वइ ' पश्यति ' माओ ' मार्गतः पृष्टतः ' सविलियं ' सत्रीडं = सलज्जं दृष्टवानित्यर्थः । सुख देने वाले और मन को हरण करने वाले उन्हीं भूषणो के शब्दों से तथा उन्हीं सप्रणय सरल मधुर भाषणों से जिसका रागभाव द्वीगुणित हो गया है ऐसा वह जिनरक्षित चंचल मनवाला बन गया। सो उस रयणादेवी के दोनों सुन्दरस्तनों की दोनों जघनों की, बदन की दोनों करों की दोनों चरणों की, लावण्य की, रूप एवं गौवन की दिव्य श्री का तथा उसके ससंभ्रमकृत आलिङ्गनों का, विब्बोक तथा विलासों का, हास्य का, कटाक्षयुक्तदृष्टि विक्षेप का श्वासमोचन का, पुरुषाभिलषितमर्दन का, क्रीडा विशेषरूप उपललितों का भवनादिकेों में निवास करने आदि का उसकी हंसकी चालके समान गति का, उसके प्रणयवचनों का, काम कलह का, उसकी प्रसन्नता का बार २ स्मरण करता हुआ वह काम राग से मोहित मतिवाला बन गया। इस तरह काम से पराधीन
ત્યાર પછી કાનાને ગમતા અને મનને આકષનારા ઘરેણાંઓના શબ્દથી તેમજ પ્રણયના સરળ મધુર વચનેાથી જેને રાગભાવ ખમણેા વધી ગયા છે એવા તે જનરક્ષિત ચંચળ મનવાળા થઈ ગયેા. તે રસણા દેવીનાં બંને સુંદર સ્તનેનું, જઘનેનું, વદનનું, બંને હાથેાનું, તે ચોાનું, લાણ્યનું રૂપ તેમજ यौवननुं, दिव्यश्रीतुं तेन ससंभ्रमद्भुत मासिंगनेानुं, विज्झाउनु, विस सोनुं, હાસ્યનું, કટાક્ષયુક્ત દૃષ્ટિ વિક્ષેપનું, શ્વાસ મેચનનું, પુરૂષાભિલષિત મનનું, ક્રીડા વિશેષ રૂપ ઉપલપિતાનું ભવના વગેરેમાં રહેવા કરવાનું, તેની હંસ જેવી ગતિનું, તેના પ્રણયપૂણ વચનાનું કામકલહનું, તેની પ્રસન્નતાનું વારંવાર સ્મરણુ કરતે કામરાગથી માહિત મતીવાળે થઈ ગયા. આ રીતે કામવશ થયેલા
For Private And Personal Use Only