________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मनगारधर्मामृतषिणी ० ० ९ माफम्बिदारफचरितनिरूपणम् ६३९ एवम् अनेन पूर्वोक्तप्रकारेण 'सप्पणयसरलमहुराई' सपणयसरलमधुराणि-स्नेहसहित सुखार्थबोधकानि मधुराणि च पुनः पुनः ' कलुगाई' करुगानिकरुणरसजनकानि ' वयणाई ' वचनानि 'जंपमाणी' जल्पन्ती सा पापा 'मागओ' मार्गतः मार्गे इत्यर्थः । समण्णेइ ' समन्वेतिवागच्छति पावहियया' पापहृदया=कुटिलान्तःकरणा का रत्नद्वीपदेवता ।। ७ ॥
ततः खलु स निनरक्षितश्चलमनास्तनव भूपणरवेण कर्म मुखदेन मनोहरेण, तथा तैश्चैव सपणयसरसमधुरभणितैः सञ्जाताद्विगुणरागा कामरागाकृष्टः सन् रत्नद्वोपस्या देवतायारतस्याः सुन्दरस्तनजघनवदनकरचरणनयनलावण्यरूपयौवनप्रियं च दिव्याम् , तया ' सरभसउपगृहियाई' सरमसोपहितानि-ससम्भ्रताडि नानि, यानि च ' विब्बोयविलसियाणिय' विब्बोक लिसितानियोकाःमुखकमल को देखलूगी ( एवं सप्पणयसरलमहुराई पुणो २ कलुणाई घयणाई जंपमाणी सा पावमग्गओ समण्णेइ, पावहियया ८ ) इस प्रकार -कुटिलान्तकरणवाली वह रत्नदीपदेवता वार २ स्नेह सहित, सुग्वार्थ बोधक, मधुर एवं करुणारसजनक वचनों को योलती हुई मार्ग में उसके पीछे २ चलने लगी । (तएणं से जिणरक्खिए चलमणे तेणेव भूम परवेणं कण्णसुहमणोहरेण तेहि य सप्पणयसरलमहुर भणिएहिं संजाय विणराए रयणदीवस्स देवयाए तीसे सुन्दरथण जहणवयण कर घरणनयणलावनारजोन्वणसिरिं च दिव्वं सरभसउवगूड़ियाइं विन्यो य विलसियाणि य विहसिय सकडवखदिहि निस्ससिय मलिन उवललिय ठियगमण पणयखिज्जिय पासाइयाणि य, सरमाणे रागमोहियमई अबसे कम्मवसगए अवयवखति मग्गतो सविलियं) इसके बाद कर्णेन्द्रिय को
( एवं सप्पणयसरलमहुगई पुणो २ कलुगाई वयणाई.जपमाणो सो पाव. मग्गओ समण्णेइ पावहियया ८)
આ રીતે કુટિલ હૃદયવાળી તે રત્નદ્વીપ દેવતા, વારંવાર નેડસરિત. સુખાર્થ બેધક મધુર અને કરૂણા-રસજનક વચને કહેતી માર્ગમાં તેને અનુસરતી ચાલવા લાગી.
(तएणं से निणराक्खिए चलमणे तेणेव भूमणरवेगं कामुहमणोहरेग तेहि य सप्पणयसरलमहुरमणिएहिं संजायविणरार रयणदीवस्स देवयाए तीसे सुंदरथण नहण वयणकर-चरण-नयण-लावन्नरूब जाब्व णसिरि च दिव्वं सरभसउवाहियाई विन्योय विलसियाणि य विहसिय सकडक्ख दिहि निस्ससिय मलिय उवललिय ठियगमण पणयखिज्जिय पासाइयाणि य सरमाणे रागमोहियमई अबसे कम्मरसगए अवयक्खत्ति मग्गतो सविलियं )
-
For Private And Personal Use Only