________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
हाताधर्मकथा च 'विगयघगविमलसमिमंडलागारं ' विगघनविमलशशिमण्डलाकारम्-विगत. घन-मेघाहितम् एव विमल=निर्मलं शशिमण्डलं चन्द्रमण्डलं, तस्येवाकार:= आकृतियत्य तत्तयोक्तम् , सस्सिरीयं ' सश्रीकं-शोभासम्पन्नम् , ' सारयनवकमलकुमुय कुवलयविमलदलनिगरसरिसनिभनयणं' शारदनवकमलकुमुदकुवलय विमलदल निकरसदृशनिभनमनम् तत्र शारद-शरत्कालसमुत्पन्न यन्नवं नूतनं कमलं-सूर्यविकाशिप- कुवलय-चन्द्रविकाशिप, तेषां विमलदलनिकरः = निर्मलदलसमूहः, तत्सदृशे-तत्तुल्ये निभे-नितरां दीप्तियुक्ते च नयनेन्नेो यस्मिन् तत् तथोक्तम् , एतादृशशोभासम्पन्न 'चयणं' वदनं-मुवम् , 'पिचासागयाए' पिपासागतायाः= दर्शनौत्सुक्येन समागतायाः श्रद्धावान्छा मे-मम 'पेच्छिउँ ' प्रेक्षितुं-विलो. फितुं वर्तते 'जे' यस्मात् 'अलोहि ' आलोकय पश्य 'ता' तावत् ' हो मम' इतो ममराभिमुख ‘णाह' हे नाथ ! 'जा' यावत्-यावत्कालं ते तर 'पेच्छामि' प्रेक्षेपश्यामि ‘वयणकमलं' वदनकमल-मुख कमला , ॥ ७ ॥ य विगय घण-विमल-ससिमंडलागारं सस्सिरीयं सारय नवकमल कुमु. यकुवलय-विमलदल-निकरसरिस-निभनयणं वयणं पिवामागयाए सद्धा में पेच्छिउं जे अवलोएहि ताइओ ममं णाह जा ते पेच्छामि वयण कमलं ७) दर्शन की उत्सुकता से आई हुई मेरीइच्छा तुम्हारे मुख को देग्वने के लिये हो रही है । तुम्हारा वह मुख मेघ रहित निर्मल चन्द्रमडल के समान आकृति वाला एवं विशिष्ट शोभा संपन्न है। इसके दोनों नेत्र शरदकालीन नवीन कमल, कुमुद,एवं कुवलय के दलनिकर के समान अत्यन्त दीप्ति शाली हैं । सूर्यविकाशीपद्म का नाम कमल, चन्द्र विकाशी पद्म का नाम कुवलय है। इसलिये हे नाय! इस तरफ तुम मेरी ओर देखो जबतक तुम मेरी ओर देखते रहोगे-तबतक मैं तुम्हारे
(तुझ य विगय घगविमलससिमंडलागार सस्सिगेयं सारय नत्र कमल कुमय-कुवलय-विमलदल-निकर-सरिस-निभनयणं वयणं पिवासा गयाए सद्धामे पेच्छिउं जे अवलोएहि ताइभो ममं णाह ते पेच्छामि वयण कमलं ७)
દર્શનના ઉમળકાથી પ્રેરાઈને આવેલી મારી ઈચ્છા તમારા મુખને જોવાની થઈ રહી છે તમારું મુખ મેઘ રહિત નિર્મળ ચંદ્રમંડળની જેમ આકારવાળું અને સવિશેષ સૌંદર્ય યુક્ત છે. બંને ને શરદ-ઋતુના નવીન કમળ, કુમુદ અને કુવલયન દલનિકરની જેમ ઘણું શુતિમાન છે. સૂર્ય વિકાશી પદ્મનું નામ કમળ, ચન્દ્ર વિકાશી પદ્મનું નામ કુવલય છે. એટલા માટે હે નાથ ! તમે મારી તરફ જુ છે. જ્યાં સુધી તમે મારી તરફ જોતા રહેશે ત્યાં સુધી હું પણ તમારું મુખકમળ લઈ લઈશ.
For Private And Personal Use Only