SearchBrowseAboutContactDonate
Page Preview
Page 693
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनगारधर्मामृतवर्षिणी टी० अ० ९ माकन्दियदारकचरितनिरूपणम् १७ अधन्याम्-अपूर्णमनोरथाम् । 'गुणसंकर ' गुणसङ्कर-हे गुणसागर ! अहं 'तुमे विहणा' त्वयाविहीना-वद्वियुक्ता न समर्थाऽपि जीवितुं क्षणमपि- त्वां विना क्षणमपि न जीविष्यामीत्यर्थः ॥ ५॥ पश्य, अधुनैव अहम् ' इमस्स उ' अस्य तु ' अणेगझसमगरविविहसावयसयाकुलगिहस्स' अनेकझपमकरविविधश्वापदशवा कुलगृहस्य अनेके झपाः मत्स्याः , मकरा: ग्राहाः, विविधश्वापदाः नानाविधहिंसकजलचरजन्तवः, तेषां शतानि, तैः आकुलं व्याप्त गृहम् अन्तर्भागो यस्य स तस्य रत्नाकरस्य लवणसमुद्रस्य मध्ये आत्मानं 'वहेमि' इन्मिन्नाशयामि तव पुरतः, अतः हे जिनरक्षित ! त्वम् एहि आगच्छ णियत्ताहि ' निवर्तस्व पुरतोगमनात् , यद्यसि त्वं केनापिकारणेन कुपितः, तर्हि 'खमाहि' क्षमस्व 'एक्का घराहं ' एकापराधम्-अज्ञानवशात्सञ्जातमेकमपरधं मे मम ॥ ६ ! ' तुज्झय ' तव को असहाय निराधार अकेली छोड़ना योग्य नहीं है। मेरे अभीतक कोई भी मनोरथ पूर्ण नहीं हुए हैं। हे गुणसागर ! मैं तुम्हारे विना १ एक क्षण भी जीवित नहीं रह सकती हूँ। (इमस्स ३ अणेगझसमगर विविह सोवय सयाउलघरस्स । रयणागरस्स मज्झे अप्पाणं वहेमि तुज्झ पुरओएहिं नियत्ताहि जइसि कुविओ खमाहि एक्कावराहमे ६ ) देखो मैं इसी समय अनेक प्रकार की-सैकड़ों मछलियों से मगरों से विविध हिंसक जलचर जन्तुओं से व्याप्त हुए अन्तर्भाग वाले इस समुद्र के बीच में तुम्हारे देखते २ अपने आपको डाल देती हूँ-अतः हे जिनरक्षिततुम आओ-आगे मत बढो, तुम यदि किसी कारण वश मेरे ऊपर कुपित हो गये हो-तो मेरे अज्ञानवश हुए उस अपराधको क्षमा करो। (तुज्झ મારા જેવી ચરણોની દાબીને અસહાય, નિરાધાર અને એકલી મૂકીને જતા રહેવું તમારા જેવાને માટે યોગ્ય કહી શકાય નહિ હજી મારી એક પણ ઈચ્છા પૂરી થઈ નથી. હે ગુણ સાગર! તમારા વગર એક ક્ષણ પણ હું જીવી શકું તેમ નથી ( इमस्स उ अणेगझस मगरविविहमावयसयाउलधरस्स ! रयणागरस्स मज्झे अप्पाण बहेमि तुझं पुरओएहि नियत्ताहि जइसि कुविओ खमाहि एक्कावराहमे६) જુઓ, હું અત્યારે જ ઘણી જાતની સેંકડો માછલીઓ, મગ, ઘણી જાતના હિંસક જળચર પ્રાણીઓથી યુક્ત આ સમુદ્રની વચ્ચે તમારી સામે જ ડૂબી મરું છું. માટે હે જીનરક્ષિત તમે આવે, આગળ જશે નહિ. ગમે તે કારણથી જે તમે મારા ઉપર નારાજ થઈ ગયા છે તે મારા અજ્ઞાનથી થયેલી ભલેને તમે માફ કરે, For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy