SearchBrowseAboutContactDonate
Page Preview
Page 691
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भनगारधर्मामृतवर्षिणी टी० अ० ९ माकम्दिदारकचरितनिरूपणम् ६५ सा प्रवर रत्नद्वीपस्य देवताऽवधिना तु जिनरक्खितस्य मनः । ज्ञात्वा वधनिमित्तम्-मारणार्थम् उपरि माकन्दिकदारकयो ई थोरपि ॥ १॥ · दोसकलिया' द्वेषकलिता-द्वेषयुक्ता 'सलीलयं ' सलील सक्रोड ' नानाविहचुण्णवासमीसं' नानाविधचूर्णवासमिश्रं नानाविधाः चूर्णवासाः चूर्णगन्धाः-पिष्टगन्धद्रव्याणि, तैमिश्रां-युक्तां दिव्याम् । ध्राणमनोनितिकरां= ध्राणमनमोस्तृप्तिकरां ताशी सर्व कसुरभिकुसुमदृष्टिं सर्वऋतुसमुत्पन्नसुगन्धितपुष्यदृष्टिं पमुंचमाणी' प्रमुञ्चन्ती ॥ २ ॥ नानामणिकनकरत्नघण्टिकाकिङ्किणीनपुरमेखलाभूषणरवेण, तत्रनानाविधमणिकनकरत्नानां घण्टिकाः, किङ्किण्यः क्षुद्रघण्टिका । नूपुरं-चरणभूषणम् , मेखलाभूषणं-कटिभूषणम् , तेषां रवेण=शब्देन मञ्जुलध्वनिना दिशो विदिशश्च पूरयन्ती=सशब्दं कुर्वन्ती वचनमिदं वक्ष्यमाणं ब्रवीति सा सकलुषा= द्वारा कहते हैं-वह प्रवर रत्न द्वीप की देवता अवधिज्ञान से जिन रक्षित के मन को जान कर मारने के लिये उन दोनों माकंदी दारकों के ऊपर (दोस कलिया) विशेषवती पन गई (सलीलयं णाणाविहचुण्णवास मीसं दिव्वं ! घाणमणनिव्वुहकरं सब्बोउयसुरभिकुसुमबुष्टिंपमुंच. माणी २) फिर उस ने उन के ऊपर बड़ी भारी लीला के साथ नाना विधचुर्णवास मिश्रित एवं प्राण और मन को तृप्ति कारक ऐसी दिव्य सर्वऋतु संबन्धी सुरभित कुसुमों की वृष्टि की। (णाणा मणि कणगरयण घटियखिखिणिगेऊर मेहलमूसणरवेणं' दिसाओ विदिमाओ पूरयंती वयणमिणं वेति सा साकलुसाई) इस के बाद नाना प्रकार के मणियोंकी, सुवर्गकी एवं रत्नोंकी घटिकाओंके क्षुद्र घटिकाओंके नूपुरों के कटिभूषण के शब्द से-मंजुल आवाज से दिशाओं एवं विदिशाओं ગાથાઓ વડે કહે છે-તે પ્રવર રત્નદ્વીપની દેવતા અવધિજ્ઞાનથી જનરક્ષિતના મનની વાત સમજીને મારી નાખવાના વિચારથી તેઓ બંને માર્કદી દારક S५२ ( दोसकलिया) द्वेष रावती 4 . ( सलील यं णाणाविहचुण्गवासदिव्वं ! घाणमण निव्वुइकरं सबोउय सुरभिकुसुमवुठ्ठि पमुंचमाणी २) ॥२ ५७। તેણે તેના ઉપર ભારે લીલાઓની સાથે ઘણું જાતના સુગંધિત ચોંબને નાક તેમજ મનને તૃપ્ત કરે તેવા દ્રવ્ય અને બધી ઋતુઓના સુગંધિત પુની વર્ષા કરી. (णाणामगिकणगरयणघंटियखिखिणिणेऊरमेहलमूसणरवेणं । दिसाभो विदिसाओ पूरयंती वयणमिणं वेति सा साकलुसाई) ત્યાર બાદ ઘણું જાતના મણિઓની, સેનાની અને રત્નની ઘંટડીઓના, વઘરીઓના, સાંઝરના, કદરાના શદથી મંજલ અવાજથી દિશાએ તેમજ For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy