________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६३०
होताधर्मकथास जानीथः-यत् 'मम' मां — विप्पजहाय ' विप्रहाय-परित्यज्य शैलकेन यक्षेण साई लवणसमुद्र मध्यमध्येन ' वीईवयमाणा' व्यतिवनन्तौ स्वः तद् एवमपि अनेन. प्रकारेण यक्षपृष्ठावलम्बनेन ' गए' आवां गतौ-गृहं प्राप्तौ, इति, युवां जानीथः तद् भ्रान्तौस्थः । यदि खलु युवां 'मम' माम् ' अवयक्खह' पश्यतं 'तो' तदा 'भे' युवयोरस्ति जीवितम् , अथ खलु मां न पश्यतं 'तो' तदा 'भे' युवयोः अनेन ' नीलुप्पलगवल जाव' नीलोत्पलगवल यावत् अतिश्याम सुतीक्ष्ण खड्नेन शिरछित्त्वा एकाने एडेमि-पक्षिपामि-द्वयोरपि शिरश्छेत्स्यामीत्यर्थः । ततः खलु तो माकन्दिकदारको रत्नद्रीपदेवताया अन्ति के एतमर्थं श्रुत्वा निशम्य अभीतौ अत्रातौ अनुद्विग्नौ, अक्षुब्धौ असम्भ्रान्तौ सन्तौ रत्नद्वीपदेवताया एतमर्थ है । उस के भी तुन चाहने वाले हो रहे हो। जो तुमलोग मुझे छोड़कर यक्ष शैलक के साथ लवण समुद्र के बीच से होकर जा रहे हो। तो क्या इस तरह के जाने से तुमलोग हम घर पहुँच गये? यह मान रहे हो सो यह तुम्हारा भ्रम है। (जहणं तुम्भे ममं अवयक्खह तो भे अ. थिजीवियं अहणं णावखह तो भे हमेग नीलुप्पलगवलजावएडेमि) यदि तुम मेरी ओर देखो-मुझे चाहो-तोही तुम्हरा जीवन बच सकता है-यदि तुम मुझे नहीं चाहते हो-मेरी तरफ नहीं देखते हो-तो-देखो इस नीलकमल तथा महिष के शृंगके जैसे वर्णवाली-अतिश्याम सुतीक्ष्ण तलवार से मैं अभी तुम दोनों के मस्तक को छेदकर उसे ऐसे स्थान में डाल दंगी कि जहां उसका पता भी नहीं लगेगा। (तएणते मागंदियदारयो रयणदीवदेवयाए अंतिए एयमढे सो. णीस० अभीया ઈચ્છતું નથી તેથી મૃત્યુ “અપ્રાર્થિત થયું અને તે માર્કદી દારકે તેને ઈચ્છબાર થયા. કેમકે તમે મને છેડીને યક્ષ શૈલકની સાથે લવણ સમુદ્રની વચ્ચે થઈને જઈ રહ્યા છો. તમે અત્યારે એમ સમજી રહ્યા હશે કે અમે હેમખેમ (કુરાળ) પિતાને ઘેર પહેચી ગયા છીએ તે તમે બમમાં છે.
(जइणं तुम्भे ममं अवयववह तो भे आत्थि जीवियं अहणं णायक्वह हो भे इमेणं नोलुप्पलगवल जार एडेमि) - જો તમે મને જ ચાહ-મને જ જુઓ-તે તમારા જીવનની સલામતી છે. જો તમે મને ઇચ્છતા નથી, મારી તરફ જતા નથી તે જુઓ આ નિલકમળ તેમજ ભેંસના શિંગડા જેવા રંગની ખૂબ જ શ્યામ રંગવાળી તેજ તરવારથી હું તમારા બંનેનાં માથાં કાપીને એવી જગ્યાએ ફેંકી દઈશ કે તેની કેઈને ખબર પણ પડી શકે નહિ.
(सरणं ते मागेदिय दारया रयणदीरदेण्याए अतिए एयम सो-णिस.
For Private And Personal Use Only