________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मनगारधर्मामृतषिणो टी० अ० ९ माकन्दिारचरितनिरूपणम् ॥ माकन्दिकदारको शैलकेन साई लत्रणसमुद्र मध्यमध्येन 'वीइवयमाणे' व्यतिवः जन्तौगन्छन्तौ पश्यति, दृष्ट्वा ' आसुरुत्ता' अशुम्ता-शीघ्रकुपिता 'असिखेडगं' असिखेटकम् , असिश्चखगः खेटकश्च फलकः 'ढाल ' इतिभसिद्धः एतयो समाहारेअसिखेटकम् गृह्णाति, गृहीत्वा ' सत्तटुनाव ' सप्ताष्ट यावत् , सप्ताष्टतालप्रमाणान् गगनभागान् यावद् ऊर्ध्व विहायसि उत्पतति, उत्पत्य तया उत्कृष्टया देवगत्या यौव माकन्दिकदारको तत्रैवोपागच्छति, उपागत्यैवमवादीत्-'हंभो' हे माकन्दिक दारको ! 'अप्पत्थियपत्थया' अप्रार्थितमार्थको मरणाभिलाषिणौ कि खलु युवा उपयुक्त किया। (पजित्ता ते मागंदियदारए सेलएणं सद्धिं लवणसमुई मझ मज्झेणं वीइवयमाणे पासइ, पासित्ता आसुरत्तो असिखेडगं गेपहइ, गेण्हित्ता सत्त अह जाव उप्पयइ उप्पहत्ता ताए उकिट्ठोए जेणेव मागंदिय० तेणेव उवा० २ एवं वयासी-हंभो माकंदिय० अप्पत्थियप. स्थिया किण्णं तुम्भे जाणह ममं विप्पजहाय सेलएणं........एवमविगए) उपयुक्त करके उसने उन माकंदीदारकों को शैलक के साथ लवणसमुद्र में होकर ठीक बीचों बीच के मार्ग से जाते हुए देखा। देखकर वहक्रोध से क्रोधित हो गई। उसने उसी समय अपनी तलवार और ढाल उठा ई। उठाकर वह सात आठा ताल वृक्ष प्रमाण ऊपर की ओर आकाश में उछली । उछलकर फिर वह उत्कृष्टदेव सम्बन्धी गति से चल कर जहां वे माकंदी-दारक थे वहां आई। वहां आकर उसने उनसे इस प्रकार कहा। अरे ओ माकंदि-दारक! मालूम पड़ता है तुमलोग अप्रा. र्थित प्रार्थक बन रहे हो-जिसे कोई भी नहीं चाहे वह अमर्थित-मृत्यु
(पउंजित्ता ते मागंदियदारए सेलएणं सद्धि लवणसमुई मज्झं मज्झेणं वीइवयमाणो पासइ, पासित्ता, आसुरत्ता आसिखेडगं गेण्हइ, गेण्डित्ता, सत्तअट्ट जाव उप्पयइ उप्पयित्ता ताए उक्किट्ठाए जेणेव मागंदिय तेणेव उवा० २ एवं बयासी हं भो मादिय अप्पस्थिय पत्थया किणं तुम्भे जाणह ममं विप्पनहाय सेलएणं एवमविगए)
ઉપયોગ કરીને તેણે માર્કદી દારકેને શૈલક યક્ષની સાથે લવણ સમુદ્રની ઠીક વચ્ચેના માર્ગથી પસાર થતાં જોયા. જોતાની સાથે જ તે ગુસ્સે થઈ ગઈ. તેણે તરતજ પિતાની ઢાલ અને તરવાર હાથમાં લીધી. લઈને તે સાત આઠ તાલવૃક્ષ જેટલું આકાશમાં ઊંચે ઉછળી, ઉછળીને તે ઉત્કૃષ્ટ દેવસંબંધી ગતિથી સત્વરે જ્યાં માર્કદી દારકો હતા ત્યાં પહોંચી ગઈ ત્યાં પહોંચીને તેણે તેઓને એમ કહ્યું કે અરે ઓ ! માર્કદી દાર! મને લાગે છે કે તમે અપાથિત પ્રાર્થક બની રહ્યા છે. એટલે કે મૃત્યુ જ એવી વસ્તુ છે કે તેને કઈ
For Private And Personal Use Only