________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
होताधर्मकदासत्रे हितवान् । ततः खलु अहं ' पोत्ताहणवित्र तोए' पोतवहनविपत्तौ, नौकायर्या भग्नामं सत्यां निबुड भंडसारे' निब्रुडितभाण्डसारः जलनिमग्नवस्तु पारः, एकं फलकखण्डमासादयामि । ततः खल्वहं 'उब्बुज्झमाणे २ उखुध्यमानः २ उतरन् २ रत्नद्वीपान्ते-रत्नद्वीपसमीपे खलु 'संबूढे ' संव्यूढः तीरं माप्तः । ततः खलु सा रत्नद्वीपदेवता माम् ' ओहिणा' अधिना=अधिज्ञानेन पश्यति, दृष्ट्वा मां गृति, गृहीत्वा मया साई विपुलान् भोगमोगान् शब्दादिविषयान् ‘भुनमाणी' भुनाना ' विहरइ ' विहरति आस्तेस्म । ततः खलु सा रत्नद्वीपदेवता, अन्यदा कदाचिन 'अहालहुसगंसि' यथालघुस्वके यथाप्रकारके लघुस्वरूपे स्तोकमानेऽपराधे परिकुपि. लखणसमुद्र में उत्तरा (तएणं अहं पोयवहणविवत्तीए) भाग्यवशात् मेरी नौका इस समुद्र में टकरा जाने से दूधगई । (निबुहुभंडसारे एगे फलगखंडं आसाएमि) इस तरह जिसका समस्त वस्तुसार जलनिमग्न हो चुका है ऐसे मुझे वहीं पर एक काष्ठफलक प्राप्त हो गया । (तएणं अहं उबुज्झमाणे२ रयणदीवं तेणं संवुडे) उसकी महायतासे तैरताहुआमैं इस रत्नद्वीपके पास आपहुंचा। (तएणं सारयणदीवदेवया ममंओहिणा पोसह) इतने में उस रत्नद्वीपदेवी ने मुझे अपने अवधिज्ञान से देख लिया(पासित्ता ममं गेहह, गेण्हित्ता मए सद्धिं विपुलाई भोगभोगाई भुंज माणी विहरइ तएणंसारयणदीवदेवया अपगया कयाइं अहालहुसगंसि अपराहंसि परिकुविया समाणी ममं एयारूवं आवत्ति पावेइ तं न
ज्जहणं देवाणुप्पिया ! तुम्हंपि इमेसि सरीर गाणं का मण्णे आवत्ती भविस्सह ?) देखकर उसने मुझे अपने पास रख लिया। रखकर मेरे साथ उसने मन चाहे खूब कारभोगोंको भोगा। किसी एक बहणं विवत्तोए ) दुर्भाग्यथी भारी नाव २मा समुद्रमा मथ ने भी इ. (निब्बुइभंडसारे एगं फलग-खंडं आसाएमि ) मा रीते वयानी मधी॥ વસ્તુઓ જ્યારે પાણીમાં ડૂબી ગઈ ત્યારે પાણીમાં જ એક લાકડું મને મળી गयु. ( तएणं अहं उबुज्झमाणे २ रयणदीवं तेणं संवूडे ) तेना 6५२ तरत मा २लदीपनी पासे मानी पडाव्या. ( तएणं सा रयणदोवदेवया ममं ओहिणा पासइ) मेटम ते २९नदी५ वीमे भने पोताना विज्ञानयी ने सीधी.
(पासित्ता ममं गेण्हइ, गेण्हित्ता मए सद्धिं विपुलाई भोगभोगाइं भुंजमाणी विहरइ तएणं सा रयणदीवदेवया अण्णया कयाई अहालहुपगंसि अवराहसि परिकुविया समाणी ममं एयारूवं आवत्तिं पावेइ तं न णज्जति णं देवाणुप्पिया ! तुम्हंपि इमेसि सरोरगाणं कामण्णे आवत्ती भविस्सइ ? )
જઈને તેણે મને પિતાની પાસે રાખી લીધું અને રાખીને મારી સાથે
For Private And Personal Use Only