SearchBrowseAboutContactDonate
Page Preview
Page 667
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनगारधर्मामृतवषिणी टी० अ० ९ मान्दिदारकचरितनिरूपणम् मेवमवादिष्टाम् - एतत्खलु हे देवानुप्रिय ! कस्याघातनं वधस्थानम् ? त्वं च खलु कोऽपि कुतो वा कस्मात्स्थानात् इह हव्यमागतः समागतः ? केन वा इमामेतपामापत्ति प्रापितः ? । ततः खलु स शूलाचित्तकः शूलारोपितः पुरुषो माकन्दिक दारकावेवमवदत्-एवं खलु हे देवानुप्रियो रत्नद्वीपदेवताया आघातनं-रत्नद्वीप देवतया स्थापितं वधस्थानम्-अहं खलु हे देवानुप्रियौ ! जम्बूद्वीपात्-जम्बूद्वीपा: भिधानाद् द्वीपाद भारताद् वर्षा=भरतक्षेत्रात् काकन्दीनगर्या ' पासवाणियए' अश्ववाणिजका अश्वव्यापारी विपुलं 'पणियभांडं' पणितभाण्डविक्रेय वस्तुजातम् , आदाय गृहीत्वा पोतबहनेन लवणसमुद्रम् ‘ओवाए ' अवयातः भवगाप्रकार कहा-(एस णं देवाणुप्पिया! कस्साघयणे तुमं च णं केकओवा इहं हन्चमागए केण वा इमेयारूबंआवत्तिपाविए ? तएणं से सूलाइयए पुरिसे मागंदियदारए एवंवयासी-एसणं देवाणुप्पिया! रयणदीव देवयाए आघयणे अहण्णं देवाणुप्पिया ! जंबूद्दीवाओ दीवाओ भारहाओवासाओ कागंदीए आसवाणियाए विपुलं पणिय भंडमायाए पोहवहणेणं लवणसमुई ओवाए) हे देवानुप्रिय ! 'कस्साधयणे' यह शली स्थान किसका हैं। तुम कौन हो? यहां कहांसे आये हो ? और किसने तुम्हें इस आपत्तिमें डाला है। उन की इस बात को सुनकर उस शलारोपित पुरुष ने उन दोनों माकंदी-दारकों से इस प्रकार कहा-हे देवानुप्रियों ! यह शूली स्थान रयणादेवीका है,में हे देवानुप्रियो ! जंबुद्वीप नाम के द्वीपमें वर्तमान भरत क्षेत्रस्थ काकंदी नाम की नगरी का निवासी अश्ववणिक-घोडों का व्यापारी हूँ। मैं वहां से क्रियवस्तु समूह को लेकर नौकाद्वारा इस ___ (तएणं देवाणुप्पिया ! कस्साघयणे तुमं च णं के कओवा इहं हन्नमागए केणवा इमेयारूवं आवत्तिं पाविए ? तएणं से मूलाइयए पुरिसे मागंदियदारए एवं वयासी- एसणं देवाणुप्पिया ! रयणदीवदेवयाए आघयणे अहणं देवाणु. पिया ! जंबू दीवाओ दीवा-ओ भारदाओ वासाओ कारदीए आसवाणि पाए विपुलं पाणिय भंडमायाए पोमवह गेणं लवण समुदं ओयाए ) । હે દેવાનુપ્રિય! આ શૂળ સ્થાન કોનું છે ? તમે કેણ છે? અહીં તમે . ક્યાંથી આવ્યા છે ? અને કેણે તમારી આવી હાલત કરી છે? તેઓની વાત સાંભળીને થળી ઉપર લટકતા માણસે માકંદીદારને આ પ્રમાણે કહ્યું કે હે देवानुप्रियो ! ! २जी-२था। २य! छे. वानुप्रियो ! हु दीप નામના દ્વીપમાં વિદ્યમાન ભરતક્ષેત્રને કાકંદા નામની નગરીને રહીશ છું. હું અશ્વ વણિક-ઘેડાને વેપારી-છું. ત્યાંથી હું વેચાણની વસ્તુઓ સાથે લઈને ना१५3 An any समुद्रमा यात्रा ४२ते. मा० .. ( तणं भई पोष For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy