________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०
शांताधर्मकथाव
1
राजसहस्राणां = षोड्शसहस्त्रप्रमितानां राज्ञाम् । मधुम्नममुखानाम् अर्धचतुर्थानां कुमारकोटीनां = सार्वत्रिकोटिसंख्यकानां यादवकुमाराणाम् । शाम्बप्रमुखानां षष्ठया दुर्दान्तसाहस्रीणां पष्टिसहस्रसंख्यकानां शाम्बादीनां दुर्दान्तानाम् । वीरसेन प्रमुखानामेकविंशत्या वीरसाहस्रीणां = एकविंशतिसहस्रप्रमाणानां वीरसेनादीनां वीराणाम् । महासेनप्रमुखानां षट्पञ्चाशतो बलवत् साहस्रीणां = षट्पश्चाशत् सहस्रममितानां महासेनादीनां बलवताम् । रुक्मिणीममुखानां द्वात्रिंशतो महिला साहस्रीणां = रुक्मिण्यादीनां द्वात्रिंशत्सहस्रम मितानां महिलानाम्। अनङ्गसेनाप्रमुखानामनेकासां गणिकासाहस्रीणाम् = अनङ्ग सेनादीनामनेक सहस्र संख्या समितानां गणिकानाम् अन्येषां च बहूनां राजेश्वरत लवर माडम्बिककौटुम्बिक श्रेष्ठि सेनापतीनां, यावत् सार्थवाहमभृतीनां वैताढ्य गिरिसागरपर्यन्तस्य च दक्षिणार्धभरतस्य च, द्वारावत्याः द्वारकायाः नगर्याश्च, आधिपत्यं यावत् - अत्र यावच्छन्दापंच महावीराणं) बलदेव प्रमुख पांच महावीरोंका उग्रसेन प्रमुख १६ सोलह हजार राजाओं का प्रद्युम्न प्रमुख ३||, साढे तीन करोड़ यादव कुमारों का ( संघ पामोक्खाणं सट्ठीए दुद्दत साहस्सीणं) ६० साठ हजार दुर्दान्त शाम्ब आदिकों का ( वीरसेणपामोक्खाणं एकवीसोए वीरसाहस्सी) २१ इक्कीस हजार वीरसेन प्रमुख वीरोंका (महासेना पामोक्खाणं छप्पनाए बलवग साहस्सीणं) ५६ छप्पन हजार बलिष्ठ महासेन आदिकों का (रूप्पिणी पामोक्खाणं बत्तीसाए महिला साहस्सीणं) ३२ बत्तीस हजार रूक्मिणी प्रमुख महिलाओं का ( अणंगसेणापामोक्खाणं अणगाणं गणिया साहस्सीणं ) अनंगसेना प्रमुख अनेक हजार गणिकाओं का निवास था । ( अन्नेसिंच बहूणं इसर तलवर जाव सत्थवाहपभिईणंबेयडु गिरिसायरपेरंतस्स य दाहिणड्डूभरहस् य बारवइए नयरीए દેવ પ્રમુખ પાંચ મહાવીરાના, ઉગ્રસેન પ્રમુખ સોળ હજાર રાજાઓને, પ્રધુમ્ન પ્રમુખ સાડા ત્રણ કરોડ यादव कुमारीनो ( संबपामोक्खाण' सट्ठीए दुइ तसाहस्सीण ) सा इन्भर दुर्दान्तसांग वगेरे नो ( वीरसेणपामोक्खाणं एकवीसाए वीरसाहस्तीर्ण) मेडवीश हुन्नर वीरसेन प्रभु वीरेनो (महासेन पामोक्वाणं छप्पन्नाए बलवग साइरसीणं) छप्पन डेन्जर जजवान महासेन वगेरेना ( रुपिणी पामोक्खाणं बत्तीसार महिला साहस्त्रीणं) मंत्रीस डेन्जर रुम्भणी प्रमुख भहिसागोनो ( अन 'गसेणापामोरवाण' अणेगाणं गणियासहास्सीणं ) अने अत ंगसेना प्रमुख हुन्नरे। गणियोनो निवास डते. ( अन्नेसिंच, बहूणं इसर तलवर जाव सत्यवाइपभिईर्ण वेयगिरिखायरपेर तस्स य दाहिणड्डे भरहस् य बारवइए
For Private And Personal Use Only