SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ममगारधर्मामृतवषिणी टीका अ० ५ रुष्णवासुदेववर्णनम् राया परिवसइ, से णं तत्थ समुहविजयपामोक्खाणं दसण्हं दसाराणं, बलदेवपामोक्खाणं पंचण्हं महावीराणं, उग्गसेणपामोक्खाणं सोलसण्हं रायसहस्साणं, पज्जुन्नपामोक्खाणं अध्धुटाणं कुमारकोडणिं, संबपामोक्खाणं सट्ठीए दुदंतसा. हस्सोणं, वीरसेणपामोक्खाणं एकवीसाए वीरसाहस्सणिं, महासेनपामोक्खाणं छप्पन्नाए बलवगसाहस्सीणं, रुप्पिणीपामोक्खाणं छप्पन्नाए बलवगसाहस्सीणं,रुप्पिणीपामोक्खाणं बत्तीसाए महिलासाहस्सीणं, अणंगसेणापामोक्खाणं अणेगाणं गणियासाहणिं, अन्नेसिं च बहूणं इसरतलवर जाव सत्थवाहपभिईणं वेय गिरिसायरपेरंतस्स दाहिणड्डभरहस्स य बारवईए नयरीए आहेवच्चं जाव पालेमाणे विहरइ ॥सू--५॥ टीका-' तत्थ णं' इत्यादि । तत्र तस्यां खलु द्वाराबत्यां नगयों कण्हे नाम ' कृष्णो नाम वासुदेवः राजा त्रिखण्डाधिपतिः परिवसति । स खलु तत्र 'समुद्दविजयपामोक्खाणं ' समुद्रविजयप्रमुखानां दशानां 'दसाराणं ' दशाहाणां बलदेवप्रमुखानां 'पंचण्ह' पश्चानां महावीराणाम्। उग्रसेनप्रमुखानां षोडशानां 'तत्थ णं वारवईए नयरीए' इत्यादि टीकार्थ-(तत्थ गं वारवईए नयरीए) उस द्वारावती नगरी में (कण्हे नाम वासुदेवे राया परिवसइ) कृष्ण वासुदेव नामके तीन खंड के अधिपति राजा रहते थे ( सेणं तत्थ समुद्दविजयपामोक्खाणं दसण्हं दसोराणं) वे वहां समुद्र विजय आदि दश दशाहों का (बलदेव पामोक्खाणं ' तत्थणं वारवईए नयरीए ' इत्यादि । A1 ( तत्थण वारवईए नयरीए) ते बाराती नगरीमा (कण्हे नाम बासुदेवे राया परिवसइ पृष्य पासुन नामे त्रये उना अधिपति २ion रखेता sal. (से ण तत्थ समुदविजयपामोक्खाणं दसह साराण') त्यां समुद्र विय कोरे शानि। ( बलदेवपामोक्खाण पंचण्ह महावीराण) म. शा २ For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy