________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणी टीका अ० ५ स्थापत्यापुत्रवर्णनम् दयं पाठोऽनुसन्धेय:-' पोरेवच्चं ' पालयन् विहरति = आस्तेस्म । पौरपत्यं पुरवासिनामग्रेसरत्वं, 'सामित्तं' स्वामित्वं, ‘भत्तित्तं ' भर्तृत्वं, महत्तरगत्तं' महत्तरकत्वं, 'आणाईसरसेणावच्चं' आज्ञेश्वर सैनापत्यं 'करेमाणे' कुर्वन् इति ॥५॥
मूलम्-तत्थ णं बारवईए नयरीए थावच्चा णामं गाहावइणी परिवसइ, अड्डा जाव अपरिभूया, तीसेणं थावच्चाए गाहावइए पुत्ते थावच्चापुत्ते णामं सत्थवाहदारए होत्था सुकुमालपाणिपाए जाव सुरूवे, तएणं सा थावच्चागाहावइणी तं दारयं सातिरेगअट्ठवासजाययं जाणित्ता सोहमंसि तिहिकरणदिवसणक्खत्तमुहुत्तंसि कलायरियस्स उवणेइ, जाव भोगसमत्थं जाणित्ता बत्तीसाए इन्भकुलबालियाणं एगदिवसेणं पाणिं गेलावेइ बत्तीसओ दाओ जाव बत्तीसाए इब्भकुलबालियाहिं सद्धिं विपुले सद्दफरिसरसरूववन्ने गंधे जाव भुंजमाणे विहरइ ॥ ६॥ ..
टीका-'तत्थणं इत्यादि । तत्र-तस्यां खलु द्वारावत्यां नगयों 'थापच्चाआहेवच्चं जाव पालेमाणे विहरइ ) अन्य और भी अनेक राजेश्वर, तलवर, माडम्बिक, कौटुम्बिक, श्रेष्ठीसेनापतियों का यावत् सार्थवाह आदिकों का, वैताढय गिरिएवं सागर पर्यन्त दक्षिणार्ध भरत का तथा द्वारका नगरी का आधिपत्य, पौरपत्य, स्वमित्व, भर्तृत्व महत्तरकत्व, आज्ञेश्वर सेनापत्य करते हुए रहते थे अर्थात् द्वारका नगरीमें कृष्ण वासुदेव राज्य करते थे। सूत्र "५"
__'तत्थ वारवईए नयरीए' इत्यादि । टीका-(तत्थर्ण बारवईए नयरीए ) उस द्वारका नगरी में (थावचा. नयरीए आहेवच्च जाव पालेमाणं विहरइ ) भने भीn yey | रामेश्वरे, તલવર, માંડલિકે, કૌટુંબિકે શ્રેષ્ઠી સેનાપતિઓ સાર્થવાહ વગેરે ઉપર વૈતાઢય ગિરિ અને સમુદ્ર સુધીના દક્ષિણ ભારતનું, નગરીનું આધિપત્ય પૌરપત્ય, ભત્વ મહત્તરકત્વ આશ્વર સેનાપતિત્વ કરતા રહેતા હતા. એટલેકે દ્વારકા નગરીમાં કૃષ્ણ વાસુદેવ રાજ્ય કરતા હતા. એ સૂત્ર ૫.
(तत्थणं वारवईए नयरीए इत्यादि। At-(तत्थण बारवईए नयरीए) ले बा नगीमा (थापच्चा गाम गाहा
For Private And Personal Use Only