________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पीटी० अ० ८ मोकन्दिहारकरितनिकरणम्
५९७
नरपति: वसन्त ऋतु रूपो राजा स्वाधीनो वर्त्तत इति सम्बन्धः । स कीदृशः १ इत्याह'सहकारचारुहारो' सहकारचारुहारः - सहकाराणि - सहकार पुष्पाणि - आम्रमञ्जयः, तान्येवबहुत्वसद्भावेन हाराकार परिणतत्वाच्चारुः = सुन्दरी हारो यस्य स तथा पुनः -' किंसुयकणियारासोगमउडो किंशुककर्णिकाराशोक मुकुटः - किंशुकानि=पलाशकुसुमानि, कर्णिकाराणि कर्णिकारपुष्पाणि, अशोकानि = अशोकपुष्पाणि तान्येव मुकुटाकारपरिणतत्वान्मुकुटं = किरीटं यस्य स तथा । 'ऊसियतिलगबउलायवत्तो ' उच्छ्रिततिलकबकुलातपत्र:- उच्छ्रितानि = उन्नतानि तिलकबकुलानि = तिलक बकुलपुष्पाणि, तान्येव आतपं = छत्राकारपरिणतत्वेन छत्रं यस्य स तथोक्तः । एतादृशो वसन्तत्तनरपतिस्तत्र स्वाधीनः सदा वर्त्तते ॥ १ ॥ अथ ग्रीष्मऋतुः सागररूपकेण वयसे - ' तत्थय ' तत्र च पश्चिमदिग्वनपण्डे ' गिम्हउउसागरो ' ग्रीष्मर्तुरूपः सागरः =समुद्रः स्वाधीनः = स्वायत्तत्वेनानवरतं वर्त्तमानोऽस्ति । स कीदृश: ? इत्याह-' पाडलसिरीससलिलो ' पाटलशिरीषसलिल:- पाटलशिरीषाणि= पाटला शिरीषपुष्पाणि, तान्येव जल सादृश्यात्सलिलं= जलराशिरूपं यस्य स तथा । 'मल्लि यवासंतियधवलवेलो' मल्लिकावासन्तिकाधवलवेल :- मल्लिका वासन्तिका चलतान्तऋतु नरपति के समान सदा विचरण करती रहती है - सहकार ( आ) की मंजरियां ही इस वसन्तऋतु रूपी राजा के सुन्दर हार हैं। किं शुक-कर्णिकार एवं अशोकके पुष्प ही इस राजा के मुकुट हैं । उन्नत तिलक वृक्ष एवं बकुल वृक्ष के पुष्प ही इसके छत्र है । (तत्थ य- पाडल सिरीसलिलो मल्लियवासंतियधवलवेलो, सीयलसुरभिअनिल मग. रचरिओ गिम्हऊऊ सागरो साहीणा ) उस पश्चिमदिशा सम्बन्धी बनपंड में ग्रीष्मऋतु समुद्र के सामान सदा पसरा रहता है- गुलाब और शिरीष पुष्प ये इस ग्रीष्म ऋतु रूप समुद्र के जल हैं। मल्लिका एवं वास
છે, આ પશ્ચિમ દિશાના વનમાં વસંતઋતુ નરપતિ (રાજા) ની જેમ હંમેશા વિચરણ કરતી રહે છે સહકાર ( ખા ) ની મંજરીએજ આ વસંત ઋતુ રાજાના સુંદર હારા છે. શુક કર્ણિકાર ( કનેર ) અને અશેાકના પુષ્પા જ આ રાજાના મુકુટ છે ઊ'ચા તિલક વૃક્ષો અને બકુલ વૃક્ષાના પુષ્પાજ એના છત્ર છે,
तत्थ य पाडलसिरीससलिलो मल्लिया वासंति य धवलवेलो सीयलसुरभि अनिलमगरचरिओ गिम्ह ऊऊ सागरो साहिणो )
તે પશ્ચિમ દિશાના વનખ'ડમાં ગ્રીષ્મૠતુ સમુદ્રની જેમ હંમેશા પ્રસરાયેà રહે છે. ગુલાખ અને શિરીષના પુષ્પાજ મા ગરમીની ઋતુ રૂપ સમુદ્રના પાણી છે. મલ્લિકા અને વાસ'તિકા લતા જ જેના કિનારાએ છે. ઠંડા અને સુવાસિત
For Private And Personal Use Only