SearchBrowseAboutContactDonate
Page Preview
Page 654
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६९८ ज्ञाताधर्मकथासूत्रे विशेषः, ता एव तरङ्गाकारपरिणतत्वाद् धवला = शुभ्रा वेला यस्य स तथा । 'सीयसुरभि अनिलमगरचरियो' शीतलसुरभ्यनिलमकरचरितः - शीतलः सुरभिव योऽनिलः = वायुः स एव इतस्ततोभ्रमण सादृश्यात् मकरचरितं = मकरसञ्चारो यत्र स तथोक्तः । एवंविधो ग्रीष्मऋतुसागरस्तत्र सदैव विद्यत इति । तत्र खलु बद्दीषु वापीषु यावद् अभिरममाणौ विहरतम् = क्रीडन्तौ तिष्ठतम् । लोके तु मार्गशीर्षादिक्रमेण द्वौ द्वौ मास हेमन्त शिशिर वसन्तग्रीष्म- वर्षा - शरत्संज्ञकाः षड् ऋतवो गण्यन्ते । यदि खलु युवां देवानुपयौ । तत्रापि = पाश्विमदिग्वनपण्डेऽपि उद्विग्नौ उप्लुतौ न्ति का लताये ही जिस की वेलाएँ हैं-तट हैं - शीतल सुरभि पवन ही जिसमें मगरों का संचार हैं। ऐसा ग्रीष्मऋतु रूप सागर उस वनखंड में सदा वर्तमान रहता है । (तत्थ णं बहुसु जाव विहरेज्जाह ) वहीं पर अनेक वाfपकाएँ आदि भी हैं । सो उन में भी तुम दोनों आनन्द के साथ विचरण करते रहना । ( जहणं तुन्भे देवो०- तत्थ विउच्चग्गा, उस्सुया भवेज्जाह, तओ तुभे जेणेव पासासिए तेणेव उवागच्छेज्जाह, ममं पडिवाले माणा २ चिट्ठेज्जाह, माणं तुन्भे दक्खिणिल्लं वनसंडं गच्छेज्जाह तत्थ णं महं एगे उग्गविसे चंडविसे घोरविसे, महाविसे, अइकाय महाकाए जहा तेय निसग्गे मसिमहि सामूसा कालए नयणविसरोसपुण्णे अंजणपुंजनियरप्यगासे रसच्छे जमलजुगल चंचलचलंनजीहे, धरणियलवेणिभूए, उक्कडवुडकुडल जडिलकक्खडविडफणाडोवकरणदच्छे, लोगाहारघम्ममाणधमधर्मेतघोसे अणागलिय चंडतिव्वरोसे समुहिं तुरियं चवलं घम પવન જ જેમાં મગરોનું સંચરણ છે. એવા ગ્રીષ્મ ઋતુ રૂપ સાગર તે નખંડમાં सहा ४२ २ छे. ( तत्थ णं बहुसु जाव विहरेज्जाह ) त्यां धी पावे। વગેરે છે. તમે અને તેમાં પણ સુખેથી વિહાર કરતા રહેશે. ( जणं तुभे देवा० तत्थ वि उव्त्रिग्गा उस्सुया भवेज्जाह तभो तुन्भे जेणेव पासाय वडिसए तेणेव उवागच्छेज्जाह, ममं पडिवाले माणा २ चिट्ठेज्जाह माण तुभे दक्खिणिल्लं वनसंड गच्छेज्जाह तत्थ णं महं एगे उग्गविसे चंडविसे घोरविसे महाविसे अकायमहाकाए जहा तेय निसग्गे मसि महिसा मूसाकालए नयण विसरोपुणे अंजणपुंजनियरप्पगा से रसच्छे जमलजुयलचंचलचलंत जी है, धरणियलवेणि भूए उक्कड पुडकुडिल जडिलककखड वियफ गाडोव करण वच्छे लोगाहार धममाणधम्मधर्मेतघोसे अनागलियचंडतिरोसे समुहिं तुरियं चल घमघमंत दिवीविसे सप्पे य परिवसह ) હું દેવાનુપ્રિયે ! ત્યાં પણુ તમને જો ગમે નહિ તમે આજ ઉત્તમ મહેલમાં For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy