SearchBrowseAboutContactDonate
Page Preview
Page 652
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir माताधर्मकथाङ्गो ___ तत्र स्खलु युवा हे देवानुप्रियौ ! वहोषु वापीषु च यावद् अभिरममाणौ विहरतम् = तत्र क्रीडां कुर्वन्तौ तिष्ठतम् । ___ यदि खलु युवां तत्रापि-उत्तरीयवनषण्डेऽपि उद्विग्नौ वा यावद् उत्प्लुतौ वा भवेतं तवा खलु युवाम् ' अवरिल्लं ' अपरीयं = पश्चिमदिशासम्बन्धिकं वनषण्डं गच्छतम् , तत्र खलु द्वौ ऋतू स्वाधीनौ स्वायत्तौ सर्वदा वर्तमानौ स्तः, तद्यथावसन्तश्च ग्रीष्मश्च, वसन्तः फाल्गुनचैत्रलक्षणः, ग्रीष्मा वैशाखज्येष्ठलक्षणः । पूर्व वसन्तऋतुं नरपतिरूपकेण वर्णयति-तत्थउ' तत्र तु पश्चिम दिवर्तियनषण्डे वसन्तर्तुहेमंतऋतु रूप चन्द्रमा उसवन में सदा प्रकाशित रहता है । (तत्थ णं तुम्भे देवाणुप्पिया ! वावीसु य जाव विहरेज्जाह) हे देवानुप्रियों! वहां अनेक वापिकाएँ यावत् पुष्पघर भी हैं। सो तुम उनमें भी आनंद से विहार करना। (जहणं तुम्भे तत्थ उब्धिग्गा वा जाव उस्सुया वा भवेज्जाह तो णं तुम्भे अविरिल्ल वणसंडं गच्छेज्जाह-तत्थ णं दो ऊऊ साहीणा) यदि तुम दोनों जनों का मन उत्तरीयवनषंड में भी न लगेवहां वह उद्विग्न यावत् उत्प्लुत हो जावे-तो तुम दोनों पश्चिम दिशा सम्बन्धी वनखंडमें चले जाना। वहां दो ऋतुएँ सदा वर्तमान रहती है (तं जहा-वसन्ते गिम्हे य, तत्थ उ-सहकार चारुहारो, किंसुय कण्णिया रासोगमउडो, उसित तिलग पउलायवत्तो वसंत उऊणरवह साहिणो) वे दो ऋतुएँ ग्रीष्म और वसन्त हैं। फाल्गुन चैत्र ये दो महिने वसन्तऋतु के है । वैशाख और ज्येष्ठ ये दो मास ग्रीष्मऋतु के हैं। इस पश्चिमदिशा संबन्धी वनखंड में वस. જેની પુષ્ટ કિરણે છે. એ હેમંતઋતુ રૂપ ચંદ્ર તે વનમાં હંમેશા પ્રકાશિત २९ छे. ( तत्थ णं तुब्भे देवाणुप्पिया ! वावीसु य जाब विहरेज्जा ह वानु. પ્રિયે ! ત્યાં ઘણું વા યાવત પુષ્પગ્રહો પણ છેતમે તેમાં પણ વિહાર કરજે. (जइणं तुब्भे तत्थ उबिग्गा वा जाव उस्सु या वा भवेज्जाह तो णं तुम्भे अविरिल्लं वणसंडं गच्छेज्जाह-तस्थ णं दो ऊऊ साहिणा) ઉત્તરના વનખંડમાં પણ જે તમને બરોબર ગમે નહિ, ઉદ્વિગ્ન થઈ યાવતુ ઉસ્તુત થઈ જાય ત્યારે તમે બંને પશ્ચિમ દિશાના વનખંડમાં જતા રહેજે. ત્યાં બે ઋતુઓ સદા મોજુદ રહે છે. (तं जहा वसन्ते गिम्हे य, तत्थ उ सहकार चारूहारो, किंस्य कणिया रासोगमउडोउसित तिलग बउलायवत्तो वसंत ऊऊ णरवइ साहीणो) તે છતઓ ગ્રીષ્મ અને વસંત છે. ફાગણ અને રૌત્ર આ બે માસ વસંત ઋતુના છે. જ્યારે વૈશાખ અને જેઠ આ બે માસ ગરમીની ઋતુના For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy