SearchBrowseAboutContactDonate
Page Preview
Page 651
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org = अगर ५९५ टी० अ० ८ माकन्दिदारकच रित निरूपणम् नपर्णानि तान्येव गोलाकारोन्नतत्वसाधर्म्यात् ककुत्-स्कन्धदेशो यस्य स तथोक्ताः । पुनः ' नीलुप्पलपउमनलिणसिंगो ' नीलोत्पलपद्मनलिनशृङ्गः- नीलोस्पलपद्म नलिनानि= नीलकमलविशेपास्तान्येव तीक्ष्णोभततया शृङ्गाकारपरिणतस्वात् श्रृङ्गे यस्य स तथोक्तः । पुनः - 'सारसचक्कवायर वियघोसो' सारसचकवाकरुतघोषा - सारसचक्रवाकपक्षिणां रुतमेव शब्द एवं उच्चैस्त्वगाम्भीर्य सादृश्याद् घोषो ध्वनिर्यस्य स तथोक्तः । एतादृशः शरदऋतु वृषभस्तत्र सदैव विद्यत इतिभावः ॥ १ ॥ = सम्पति हेमन्तऋतु राशिरूपकेण माह- 'तत्थउ' तत्र तु वनषण्डे ' हेमंत ऊऊ ससी' हेमन्तऋतु शशी - हेमन्त रूपचन्द्रः सदा स्वाधीन इत्युत्तरेण सम्बन्धः । स Area: ? इत्याह- ' सियकुंदधवल जोहो ' सितकुन्दधवलज्योत्स्नः - सितकुन्दानि = श्वेतपुष्पाणि तान्येव धवला = उज्ज्वल ज्योत्स्ना = चन्द्रिका यस्य स तथोक्तः । पुनः - कुसुमियलोद्भवणसंड मंडलतलो कुसुमित लोधवन षण्डमण्डलतलः - कुसुमितः = पु· ष्पितः लोधरनपण्डः, स एव श्वेतत्वसाधर्म्यात् - मण्डलतलं = बिम्बं यस्य स तथोक्तः । ' तुषारदगधारपीवरकरो' तुपारदकधारा पीवरकरः - तत्र तुषारा = हिमकणाः, ' दकधाराः = जलबिन्दु प्रवाहास्ता एव दैर्ध्य शैत्यसादृश्यात् पीवराः = पुष्टाः कराः किरणा यस्य स तथोक्तः । एवं भूतो हेमन्तर्त्तुरूपचन्द्रस्तत्र सदैव वर्त्तत इत्यर्यः ॥ २ ॥ Acharya Shri Kailassagarsuri Gyanmandir कहती है कि देखो शरऋतुको हमने वृषभका रूप इसलिये दिया है कि इस ऋतु में सन और सप्तपर्ण फूलते हैं इनके फूल गोल आकारके और ऊँचे होते हैं । सोपे पुध ही जिस ऋनुरूप वृषभ के ककुद (खंदौला) है। fiorea आदि कमल ही जिस के शृंग हैं। सारस और चक्रवाक पक्षियों के शब्द ही जिसकी ध्वनि हैं ऐसा शरदऋतु रूप वृषभ उस वन में सदा विचरण करता रहता है। (तत्थ य सिय कंद धवलजोहोकुसुमिय लोद्धवणसंडमंडल तलो साहीणो ) सितकुंद - श्रेतपुष्प - ही जिस की धवलज्योत्स्ना (चांदनी) है, कुसुमित लोधवनखंडी जिसका मंडल है, हिमकण और विन्दु प्रवाह ही जिस की पुष्ट किरणें हैं ऐसा સમજાવે છે કે જીએ શરદઋતુને અમે વૃષભનું રૂપ એટલા માટે આપ્યુ કે આ ઋતુમાં શણ અને સપ્તપણુ ખીલે છે. એમના પુષ્પા ગોળાકારના તેમજ ઊંચા હોય છે. તે આ પુષ્પાજ શરદઋતુ રૂપ વૃષભની ખાંધ ( કકુ; ) છે. નીલેાત્પલ વગેરે કમળે! જ જેના સિંગડા છે. સારસ અને ચક્રવાક પક્ષીઓ ના શબ્દો જ જેના ધ્વનિ છે એવા શરદઋતુ રૂપ વૃષભ તે વનમાં હુંમેશા वियरत ४ २७ छे. ( तत्थ य सियकंद घवल जोहो कुसुमितलोद्धत्रणसंड Ács aðì........agini ) luaz's-ufɛ yoûı oy doll 29219 alası ( 218 ) છે, ખીલેલું લેાધ વનજ જેના મડળ છે, હિમકણુ અને પાણીના વહેતાં ટીપાંમાં For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy