________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
----
--
-
हाताधर्मकथासूत्र यदि खलु पुनर्युवाम् ' तस्थवि' तत्रापि-पूर्व दिशावनपण्डेऽपि उद्विग्नौ वा, उत्सुकौ वा, उत्प्लुतौ क्रीडार्थिनौ वा भवतं तदा खलु युवां द्वावपि ' उत्तरिल्लं' उत्तरीयम्-उत्तरदिक्संस्थितं वनषण्डं 'गच्छेज्जाह' गच्छतम् , युवाभ्यां तत्र गन्तध्यमित्यर्थः तत्र खलु द्वौ ऋतू सदा स्वाधीनौ वर्त्तते, तद्यथा-शरच्च हेमन्तश्च तत्र शरदऋतुः कार्तिकमार्गशीर्षरूपः, हेमन्त च-पौषमाघरूप इति । अथ शरदऋतुं वृषभरूपकेण वर्णयति-तत्र तु वनषण्डे ' सरयउउ गोवई ' शरदऋतुगोपतिः शरद्अनुरूपोटषभः ' साहिणो' स्वाधीनः स्वायतः सदा वर्तेते, इत्यग्रेण समन्वयः । स कीदृशः ? इत्याह- सणसत्तवण्णकउओ ' सनसप्तपर्णककुद्, सनः वल्कलपधानो वनस्पतिविशेषः, सप्तपर्णः सप्तच्छदाभिधवनस्पतिविशेषः तयो पुष्पाण्यपि एत्थवि उन्विग्गा वा उस्लुया वा उप्पुया वा भवेज्जाह, तोणं तुम्भे उत्तरिल्लं वणसंडं गच्छेज्जाह, तत्थ गं दो ऊऊसया साहीणा, तं सरदो य हेमंतो य, तत्थ उ-सणसत्तवण्णक उओ नीलुप्पलपउमनलिणसिंगो। सारस चक्कवायरवितघोसो सरय ऊऊ गोवती साहीणो) तुम शेनोंजनों का पूर्वदिशा के वनषंड में मन न लगे, चित्त उद्विग्न बन जाय, मनोरंजन न हो अथवा और अधिक क्रीड़ा करने के लिये मन उत्कंठित धन जाय तो तुम वहां से उत्तर दिशा में रहे हुए वनखंड में चले जाना। वहां सदा दोऋतुएं वर्तमान रहती है-१ शरद ऋतु २. हेमंत ऋतु, कातिक और मार्गशीर्ष ये दो महिने शरदऋतु केहैं, पौष और भाग ये दो महिने हेमन्तऋतु के हैं । रयणादेवी शरदऋतु का वृषभ के रूपक से और हेमंतऋतुका चन्द्रमाके रूपकसे वर्णन करती हुई उन्हें समझाती है
(तुम्भं एत्यपि उब्बिग्गा वा उस्सुया वा उप्पुया वा भवेजाह तो गंतुन्भे उत्तरिल्लं वणसंड गच्छेज्जाइ, तस्थ णं दो ऊऊ सया साहीणा तं० सरदो य हेमंतो य तत्थ उ सणसत्तवण्णकउओ नीलुप्पलपउमनलिणसिंगो। सारस चकवायरवित घोसो सरय ऊऊ गोवती साहिणो)
પૂર્વ દિશા તરફના વનખંડમાં તમને ગમતું ન હોય, ચિત્ત ઉદ્વિગ્ન થઈ જતું લાગતું હોય, ત્યાં તમારું મનોરંજન થતું ન હોય, કે વધારે કીડા કરવા માટે મન ઉત્કંઠિત થઈ જતું હોય તો તમે ત્યાંથી ઉત્તર દિશા તરફ આવેલા વનખંડમાં જતા રહે છે ત્યાં હર હંમેશ બે ઋતુએ હાજર રહે છે-(૧) શરદઋતુ અને (૨) હેમંતઋતુ. કાર્તિક અને માર્ગશીર્ષ આ બે માસ શરદઋતુના છે. તેમજ પિષ અને માઘ આ બે માસ હેમંતઋતુના છે રણું દેવી તેઓને શરદઋતુ વૃષભના રૂપકથી અને હેમંતઋતુ ચન્દ્રમાના રૂપથી નિરૂપિત કરતાં
For Private And Personal Use Only