________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनगारधर्मामृतवर्षिणी टी०अ०८ माकन्दिदारकचरितनिरूपणम्
५९३
"
युवां देवानुमियौ : बह्वीषु वापीषु च यावत् 'सरसरपंतियासु' सरः सरः पङ्क्तिकासुपर लग्नेषु बहुषु सरःसु यत्रैकस्मात्सरसोऽन्यस्मिन् तस्मादपरस्मिन्, एवं संचरण, परम्परयोदकं संचरति तासु । बहुषु ' आलिधरपसु य ' आलिगृहेषु आलिः=रम्यवनस्पतिविशेषस्तस्य गृहेषु ' जाव ' यावत्- यावच्छन्देन - कदलीगृहेषु च लतागृहेषु च -अच्छणगृहेषु च प्रेक्षणगृहेषु च प्रसाधनगृहेषु च मोहनगृहेषु च शाला (शाखा) गृहेषु च जालगृहेषु च इति संग्रहः, कुसुमगृहेषु = पुष्प गृहेषु च सुखसुखेन= सुखपूर्वकम् ' अभिरममाणा ' अभिरममाणौ = क्रीडां कुर्वाणौ विद्द रतं=विष्ठतम् ।
पुत्रों को वह रयणादेवी समझा रही है । और साथ में यह भी कह रही है, कि ( तत्थणं तुब्भे देवाणुपिया ! बहुसु वावी सुय जाव सरसरपंतियासु बहुसु आलीवरएसु य मालीघर एसु य जाब कुसुमघर व सुहं सुहेणं अभिरममाणा विहरेज्जाह ) हे देवानुप्रियो । वहां तुम अनेक वापिकाओं में यावत् अनेक सर सर पंक्तियों में अलघरों में कदली गृहों में लता गृहों में अच्छण गृहों में प्रक्षण गृहों में, प्रसाधन गृहों में, मोहन घरों में, शाखा गृहों में, जाल गृहों में, तथा पुष्प गृहों में, सुखपूर्वक क्रीडा करते हुए अपने संयम को व्यतीत करते रहना । अनेक तालाब जहां पंक्ति बद्ध श्रेणी में स्थित रहते हैं उस का नाम सरपंक्ति है। इन पंक्ति आकार स्थित तालावों में एक एक दूसरे तालाब का जल आता जाता रहता है । रम्यवनस्पति विशेष के जो गृह होते हैं उनका नाम आलि गृह है । ( जइणं) यदि (तुन्भे
પુત્રાને રયણા દેવી સમજાવી રહી હતી–અને આ પ્રમાણે આગળ કહેવા લાગી હતી કે (तस्थणं तुभे देवाणुपिया ! बहुसु वात्रीसु य जान सरसरपंतियासु बहुसु आलीधरसुय मालीघदसु जाव कुसुमधरएसुय सुहं सुहेणं अभिरममाणा विहरेज्जाह ) હૈ દેવાનુપ્રિયા ! ત્યાં તમે ઘણી વાપિકાએ ( વાવે! ) માં યાવત્ ઘણી सरः सरपंक्तियो ( सशव। ) भां, याविधरोमां, उसीगृहमां, बतागृहमां, अभ्छगुगृहमां, प्रेक्षणगृडामां, प्रसाधनगृडे मां, भोडुनधशभां, शामागृहेोभां, જાલગૃહામાં તેમજ પુષ્પગૃહમાં સુખેથી ક્રીડા કરતાં પોતાના સમયને પસાર કરો, જ્યાં ઘણાં તળાવા એક પછી એક આમ અનુક્રમે પતિબદ્ધ હાય છે તેનું નામ સરઃ સરપતિ છે. આ પંકિત આકારમાં સ્થિત તળવામાં એક બીજાના તળાવનું પાણી આવતું જતું રહે છે. રમ્ય વનસ્પતિ વિશેષના જે ગૃહે હાય छेते विजुवाय छे. ( जइणं ) ले
शः ७५
For Private And Personal Use Only