SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir harasङ्गसूत्रे खे , " तृणादिकमपनीय चैकान्ते त्यजामि तावद् युवाम् इहैव प्रासादावतंस के नाभिरनमाणौ तिष्ठतम्, यदि खलु युवाम् एतस्मिन्नतरे ' उच्चिरगावा ' उद्विनौवा = अत्रावस्थानेन खिन्नौ, 'उस्सुया वा उत्कण्ठितौ मनोरञ्जनमनस्कावित्यर्थः, उपुया वा' उत्प्लुतौ क्रीडोत्कण्ठितमानसौ वा 'भवेज्जाह ' भवेतम् यद्यत्रास्थानेन युवयोर्मनस्युद्वेग उत्कण्ठ क्रीडनेच्छा वा भवेत् ' तोणं ' तदा खलु युवां ' पूरत्थिमिल्लं ' पौरस्त्यं पूर्वदिशासंस्थितं वनपण्डम् = उद्यानं 'गच्छेज्जाह' गच्छतं युवाभ्यां रम्यं पूर्वदिशोद्यानं गन्तव्यमित्यर्थः यतोहि तत्र खलु द्वौ ऋतू सदा ' साहीणा' स्वाधीनौ = वर्त्तमानौस्तः, तद्यथा - ' पाउसेय वासारतेय ' प्रवृड्व वर्षारात्रश्च । तत्र प्रावृड्र - अषाढ श्रावणौ वर्षारात्रः- भाद्रपदाश्विनौ, तस्मिन् वनपण्डे जाव एडेमि ताव तुभे इहेब पासापवर्डिसए सुहं सुहेणं अभिरनमाणा चिट्ठह जइर्ण तुम्भे एयंसि अंतरंसि उब्विग्गा वा उस्सुया वा उपया वा भवेज्जाह तोणं तुभे पुरच्छिमिम्लं वणसंडं गच्छेज्जाह मैं जयतक २१ बार चक्कर लगाकर वहां तृण काष्ठ आदि दूर फेंकने के काम में लगी रहूं तब तक हे देवानुप्रियो । तुम दोनों इसी श्रेष्ठ प्रासाद में आनन्द से रहना । यदि यहां रहते२ तुम्हारे चित्त उद्विग्न हो जावे अथवा मनोरंजन के लिये उत्कं ठित हो जावे अथवा क्रीडाकरने के लिये लालायित बन जावे तो तुम दोनों पूर्व दिशा में संस्थित उद्यान में चले जाना ( तत्थणं दो ऊ ऊ सया साहीणा तजहा पाउसेय वासारते य) वहां सद| दो ऋतुएँ वर्तमान रहती हैं । एकतो प्रावृड् ऋतु दूसरी वर्षा रात - आषाढ श्रावण ये नो महिने प्रावृड ऋतु के हैं तथा भाद्रपद एवं आश्विन ये दो मास 1 ( तं जाव अहं देवाणु० लवणसमुद्दे जान एडेमि - तात्र तुम्भे इहेव पसायबर्डस सु सुहेणं अभिरममाणा चिठ्ठह जइणं तुम्भे एयंसि अंतरंसि उब्बिग्गावा अस्या वा उपयात्रा भचेज्जाह तो णं तुब्भे पुरच्छिमिल्लं वणसडं गच्छेजाह ) હું જ્યાં સુધી સમુદ્રના એકવીશ ચકકર મારીંત્યાંના તૃણુ કાષ્ઠ વગેરેને દૂર ફેકવાના કામમાં પરાવાઈ રહુ ત્યાં સુધી હે દેવાનુપ્રિયા ! તમે મને આજ શ્રેષ્ઠ મહેલમાં સુખેથી રહેજો. અહીં રહેતાં જો તમને કટાળા આવવા લાગે, મન તમારૂ ઉદ્વિગ્ન થઈ જાય મનેારંજન કરવાની તમારી ઈચ્છા થાય કે ક્રીડા કરવાની ઉત્કટ અભિલાષા તમારામાં ઉત્પન્ન થાય તા અને પૂર્વ દિશાના उद्यानमां नता रखेले. ( तत्थ णं दो ऊ ऊ सया साहीणा तं जहा पाउसेय वासा रस्तेय) ते उद्यानमा रमेशा मे ऋतु हार रहे छे. खेड प्रवृडू ऋतु અને બીજી વર્ષો. અષાઢ શ્રાવણુ આ બે મહિના પ્રાવૃત્ ૠતુના છે અને સાદરવેા અને આસે આ બે મહિના વર્ષા ઋતુના છે. For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy