SearchBrowseAboutContactDonate
Page Preview
Page 645
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir धर्मामृतवर्षी टीका अ० ९ माकन्दिदारक चरितनिरूपणम् ५८९ किमर्थ ? मित्याह - ' जंकिंचि ' इत्यादि । यत्किञ्चित्तत्र तृणं वा पत्रं वा, काष्ठं वा, कचत्ररं वा, अशुचि = विष्टा, पूतिकं = अर्धपकशोणितं, दुरभिगंधं= दुर्गन्धयुक्त वस्तुजातम् ' अचोक्खं ' अचोक्षम् = अपवित्र तिष्ठति तत्सर्वम् ' तिसत्तखुतो ' त्रिसप्तकृत्वः = एकविंशतिवारम्० 'आहुणिय २ आधूय २ अपनीय २ एकान्ते 'एडेयच्वं ' त्यक्तव्यम् इति कृत्वा इत्थं कर्त्तुं ' णिउत्ता ' नियुक्ता=अधिकृता= आज्ञप्तेत्यर्थः । ततः खलु सा रत्नद्वीपदेवता तौ माकन्दिकदारकौ एवमवादीत्एवं खलु देवानुमियौ ! शक्रवचनसंदेशेन सुस्थितेन० तदेव यावत् - अहं नियुक्ता, तद्यावदहं देवानुप्रियो ! लवणसमुद्रे ' जाव' यावत् - यावच्छब्देन तत्र गत्वा चारों तरफ से चक्कर लगाओं ( जं किंचि तत्थतणंवा पन्तं वा कठ्ठे वा कवर वा असुरं पूतियं दुरभिगंधमचोक्खं तं सव्वं आहुणिय आहुणिय तिसत्तखुत्तो एगंते एडेयम्बंति कट्टु निउत्तो) उसमें जो कुछ भी तुम्हें वहां तृण, पत्र, काष्ठ, कूडा, विष्टा अर्धपक शोणित अथवा दुर्गंधित वस्तु अदि अपवित्र पदार्थ नजर आयें उन सबको तुम एकबीस बार में वहां से हटा २ कर एकान्त में डाल देना " इस काम पर नियुक्त किया । (एणं सा रयणद्दीवदेवया ते मगंदियदारए एवं वयासीएवं खलु अहं देवाणुपिया ! सक्क० सुट्ठिएण तं चैव जाव णिउत्तो) इसके बाद उस रत्न द्वीप देवता- रयणा देवीने उन माकंदी दारकों से ऐसा कहा -देवानु प्रियों ! मैं सौधर्मेन्द्र की आज्ञा से लवणाधिपति सुस्थित देवके द्वारा २१ बार लवण समुद्र के चारो ओर चक्कर लगाने के लिये आज्ञप्त की गई हूँ अतः ( तं जाव अहं देवाणु • लवणसमुद्दे ० ( जं किं चि तत्थ तवा पत्तंवा कई वा कयवरं वा अमुई पूतियं दुरभिगंध मचोक्खं तं सव्वं आहुणिय आहुणिय ति खुत्तो एगंते एडेयब्व ति कट्टु निउत्ता) અને તેમાં ગમે ત્યાં તૃણુ, પત્ર, કાષ્ઠ, કચરા, વિષ્ટા અધપકવ શેાણિત ( લેહી ) અથવા તે। દુધિત વસ્તુ અપવિત્ર પદાર્થ દેખાય તે તેને તમે એકવીશ વખત ફરતાં ફરતાં ત્યાંથી લઇને એકાંતમાં દૂર ફેંકી દો. સુસ્થિત ધ્રુવે દેવન્દ્રની આજ્ઞાથી આ કામ યણાદેવીને સોંપ્યું. (तपणं सा रयणद्दीवदेवया ते मागंदियदारए एवं वयासी एवं खलु अहं देवाप्पिया सक्क० सुट्टिए णं तं चैव जाव णिउत्ता ) ત્યાર પછી તે રત્નદ્વીપ દેવતા રયા દેવીએ માકદીદારકાને કહ્યું કે હું દેવાનુપ્રિયા ! મને સૌધર્મેન્દ્રની માજ્ઞાથ લવણાધિપતિ સુસ્થિત દેવ વડે લવણુ સમુદ્રની ચારે બાજુએ એકવીશવાર ચક્કર મારવાની આજ્ઞા મળી છે. એટલા માટે For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy