________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शाताधर्मकथासूत्र णार चिट्रेज्जाह, माणं तुम्भे दक्खिणिलं वणसंडं गच्छेज्जाह, तत्थणं महं एगे उग्गविसे चंडविसे घोरविसे महाविसे अइकाय महाकाए जहा तेयनिसग्गे मसिमहिसामूसाकालए नयणवि. सरोसपुण्णे अंजणपुंजनियरप्पगासे रत्तच्छे जमलजुयलचंचलचलंतजीहे धरणियलवेणिभूए उक्कडफुडकुडिलजडिलकक्खडवियडफडाडोवकरणदच्छे लोगाहारधम्ममाणधमधमेतघोसे अणागलियचंडतिव्वरोसे समुहिं तुरियं चवलं धमधमंतदिट्ठीविसे सप्पे य परिवसति, माणं तुब्भं सरीरगस्स वावत्ती भविस्सइ, ते मागंदियदारए दोच्चंपि तच्चंपि एवं बयइ वइत्ता वेउव्वियसमुग्याएणं समोहइ समोहणित्ता ताए उकिटाए लवणसमुहं तिसत्तखुत्तो अणुपरियट्टेयं पयत्ता यावि होत्था ॥ सू०४ ॥
टीका-'तएणं सा' इत्यादि । ततः खलु सा रत्नद्वीपदेवता-रत्नद्वीपदेवी ' सकवयणसंदेसेण ' शक्रवचनसंदेशेन शक्रेन्द्राज्ञयो 'मुट्ठिएणं' सुस्थितेनसुस्थितनामकदेवेन, 'लवणाहिवडणा' लवणाधिपतिना-लपणसमुद्रस्वामिना नियुतेत्यन्वयः नियोजनप्रकारमाह-लवणसमुद्रः · तिसत्तखुत्तो' त्रिसप्तकृत्वः-एकविंशतिवारम् 'अणुपरियट्टियत्वे ' अनुपर्यटितव्यः समन्तात्परिभ्रमणीयः इति,
"तएणं सा रयण दीव देवया" इत्यादि। टीकार्थ-(तएणं) इसके बाद (सक्वयणसंदेसेण) देवेन्द्रकी आज्ञासे ( लवणाहिवाणा ) लवणाधिपति (सुट्टिएण) सुस्थित देवने ( सारयणद्दीवदेवया) उस रत्नद्वीप देवता-रयणा देवी को (लवणसमुद्दे तिसत्तक्खुत्तो अणुपरियट्ठिय व्वेत्ति ) लवणसमुद्र के तुम २१ बार (तएणं सा रयणदीव देवया 'इत्यादि ॥
-(तएणं) त्या२ मा (सक्कायणसंदेसेणं) हेवेन्द्रनी आज्ञाथा (लवणाहिवइणा) Aqए समुद्रना अधिपति (सुटिएण) सुस्थित हेवे (सा रयणदीवदेवया) ते २त्न द्वीप-हेपता-२५५। हेवीन लवणसमुहे ति सत्त वुत्तो अणुपरियट्टियव्वेत्ति) કહ્યું કે લવણુ સમુદ્રની ચારે બાજુએ તમે એકવીશ વખત ચક્કર લગાવે
For Private And Personal Use Only