________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मनगारामृतवर्षिणी टीका अ० ९ माकन्दिदारकचरितनिरूपणम् ५८ ऊगयवरो साहिणो ॥१॥ तत्थ य-सुरगोवमणिविचित्तो ददुर कुलरसियउज्झररवो । बरहिणविंदपरिणद्धसिहरो वासारत्तो उऊपवतो साहिणो ॥२॥ तत्थणं तुम्भे देवाणुप्पिया ! बहुसु वावीसु य जाव सरसरपंतियासु बहुसु आलीघरएसु य मालीघरएसु य जाव कुसुमघरएसु य सुहं सुहेणं अभिरममाणा विहरेजाह, जइणं तुब्भे एत्थवि उव्विग्गा वा उस्सुया वा उप्पुया वा भवेज्जाह तो णं तुब्भे उत्तरिलं वणसंडं गच्छेजाह, तत्थ णं दो ऊऊ सया साहीणा तं० सरदोय हेमंतो य, तत्थ उ सणसत्तवण्णकउओ नीलुप्पलपउमनलिणसिंगो। सारसचक्कवायरवितघोसो सरयऊऊगोवती साहीणो ॥१॥ तत्थ य सियकुंदधवलजोण्हो कुसुमितलोद्धवणसंडमडलतलो । तुसारदगधारपीवरकरो हेमंतऊ ऊससी सया साहीणा ॥ २॥ तत्थणं तुब्भे देवाणुपिया ! वावीसु य जाब विहरेज्जाह, जइणं तुब्भे तत्थवि उठिवग्गा वा जाव उस्सुया वा भवेजाह तो णं तुन्भे अवरिल्लं वणसंडं गच्छेज्जाह, तत्थणं दो ऊऊ साहीणा, तं जहा वसंते य गिम्हे य, तत्थ उ सहकारचारुहारो किंसुयकण्णियारासोगमउडो । ऊसिततिलगवउलायवत्तो वसंतउऊणरवती साहीणो ॥ १॥ तत्थ य पाडलसिरीससलिलो मालियावासंतियधवलवेलो । सीयलसुरभि अनिलमगरचरिओ गिम्हऊऊसागरो साहीणो ॥ २ ॥ तत्थ णं बहुसु जाव विहरेज्जाह, जइ णं तुब्भे देवा० ! तत्थ वि उव्विग्गा उस्सुया भवजाह तओ तुब्भे जेणेव पासायवडिसए तेणेव उवागच्छेज्जाह, ममं पडिवालेमा
For Private And Personal Use Only