SearchBrowseAboutContactDonate
Page Preview
Page 647
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ममगारधर्मामृतवर्षिणी टी० अ०८ मान्दिदाश्वखरितनिरूपणम् ५९१ " श्रावणादि मासचतुष्टयसदृशो रमणीयः समयः सदा वर्त्तत इतिभावः । अत्र वनपण्डे मार्गजरूपकेण वर्ण्यते - तंत्र तु तस्मिन् ' पाउस ऊऊगयवरो' माइऋतुगंजवरः : ' साहीणो ' स्वाधीनः अस्तिस्त्वेन स्वायत्तः सदा वर्त्तते । स कीदृशः ? इत्याह-' कंदलसिलिघदंतो कंदल सिलिन्प्रदन्तः- कन्दला:- नूतनलताः, तत्प्रधानाः सिलिन्धाः ये मातृषि पुष्यन्ति श्वेतकुसुमयुक्ताश्च भवन्ति तएव धवलवसाधर्म्यात् दन्ता यस्य स तथोक्ता, पुनः णिउरवर पुप्फपीवरकरो' निकुरवरपुष्पपीवरकरः निकुरः = वृक्षविशेषस्तस्य वरपुष्पाणि= आयामत्वेन - एकैको परि निस्सृतानि शुण्डाकारेण परिणतानि तान्येव पीवर: =स्थूलः करः = शुण्डा यस्य स तथोक्तः । पुनः 'कुडयज्जुणणीवसुरभिदाणो ' कुटलार्जुननीवसुरभिदान:- कुटजार्जुननी पट्टक्षपुष्पाणि तेषां सुरभिः सुगन्धः स एवदानं=मदजलं यस्य स तथोक्तः । एतादृशो वर्षा ऋतु गजराजः सदैव तत्र वर्त्तत इतिभावः ॥ १ ॥ अथ वर्षाऋतुः पर्वत, वर्षा रात के हैं । ( तत्थउ - कंदला सिलिंघदंतो णिउरवरपुष्पपीवर करो, कुडयज्जुणणीव सुरभिदाणो पाउस ऊऊ, गयवरो साहीणो “ इन चार महिनों में जैसा समय रमणीय रहता है वैसा समय वहां सदा रमणीय बना रहता है। सूत्रकार बनषंड वर्तमान प्रावृड ऋतु का गज के रूपक से वर्णन करते हुए कहते हैं कि कंदल - नवीन लताएँ और सिधि- जो वर्षा में फूलते हैं और फूल जिनका सफेद होता है - ये दोनों ही जिसके दांत हैं। निक्कुर-वृक्ष विशेष - के उत्तम पुष्प ही जिसके पीवर शुण्डादंड हैं तथा कुटज अर्जुन एवं नीप वृक्षोंके पुष्पोंकी सुगंधि ही जिसका मदजल है ऐसा वर्षाऋतु रूप गजराज उस वन में सदा विचरण करता रहता है । निकुरवृक्षके पुष्प एक एकके ऊपर निकलते हैं। १ ( तत्थ उ कंदलसिलिघदंतो णिउरवरपुप्फपीवरकरो कुडयज्जुणणीव सुरभिदाणो पाउस ऊ ऊ गयवरो साहीणो ॥ १ ॥ એ ચાર મહિનામાં વાતાવરણ જેવું સાહામણું રહે છે. તેવું ત્યાં હરહંમેશા સેહામણું રહે છે. સૂત્રકાર વનખંડમાં વર્તમાન પ્રા‰ડૂ ઋતુનું હાથીના રૂપકથી વષ્ણુન કરતાં કહે છે કે-ક દલ-નવી લતાએ-અને સિલિંધ્ર-કે જે વર્ષી કાળમાં ફૂલે છે અને જેના ફૂલ સફેદ હાય છે આ બંને જ જેના દાંતા છે. નિકુરવૃક્ષ વિશેષ-ના ઉત્તમ પુષ્પા જ જેની સુડોળ સૂંઢ છે. તેમજ કુટજ, અર્જુન અને નીપ વૃક્ષેાના પુષ્પોની સુવાસ જ જેને મદ છે. વર્ષા ઋતુ રૂપી એવે ગજરાજ તે વનમાં હુંમેશા વિચરણા કરતા જ રહે છે. નિકુર વૃક્ષના પુષ્પા એક એકનાઉ પર નીકળે છે. For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy