________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
६६६
ज्ञाताधर्मकथासूत्रे
तशब्द: = असमये निष्ठुरगर्जनम् ३, 'कालियावाए कालिकावातः = असमयेमहावातच ४, तत्र समुत्थितः । ततः खलु सा 'णात्रा' नौका = यस्यां माकन्दिक - दारकौ स्थितौ तेन कालिकावातेन 'आहुणिज्नमाणी २' आधूयमाना २ पुनः पुनः कम्पमाना' संचालिज्जमाणी २' सञ्चाल्यमाना २ = स्थानात् स्थानान्तरनयनेन मुहुर्मुहुः प्रचाल्पमाना, ' संखोभिज्जमाणी ' सङ्क्षोभ्यामाना=अधोनिप
1
Acharya Shri Kailassagarsuri Gyanmandir
"
पुनरुत्पतनेन पुनः पुनः क्षोभं प्राप्यमाणा 'सलिलतिक्ख वेगेहिं ' सलिलतीक्षणवेगैः - जलतीत्रतरङ्गवेगेः ' आयट्टिज्जमागी २ आवर्त्त्यमाना २ इतस्ततो वारं वारं चक्राकारेण भ्राम्यमाणा ' कोहिमे कुट्टिमे = पापाणबद्धभूमौ 'करयलाहए ' करतलाहतः=हस्ततलास्फालितः ' तेंदूसए वित्र ' कन्दुकइव ' तत्थेव २ ' तत्रैवतत्रैव - ' ओवयमाणीए ' अवपतन्ती = अधः पतन्ती ' उप्पयमाणीय ' उत्पतन्ती=
"
,
ही घनघोर गर्जना होने लगी। बिना कालके ही भयंकर आंधी आ गइ । (तएणं सा णावा तेणंकालियावाएणं आहुणिज्जमाणी २ संचालिज्जामाणी संचालिज्जमाणी संखोभिज्ञमाणी २ सलिलतिक्ख वेगेहिं आयडिज्माणी २ कोहिमंसि करयलाहए विव तें दूसए तत्थेवर ओवयमाणी उप्पयमाणी ) इस कारण वह नौका उस अकालिक भयंकर आंधी से बार बार कंपित हो उठी बार २ एक स्थान से दूसरे स्थान पर डगमगाती हुई आने जाने लगी। बार बार कभी वह नीचे आती तो कभी ऊपर उठती ।
जल के तीक्ष्णवेग से वह कभी २ बार २ चक्राकार से इधर उधर घूमने लग जाती । जिस प्रकार पाषाणवद्ध भूमि ऊपर गेंद हाथसे आहत होकर नीचे ऊँचे बार २ उछलती है उसी तरह वह नौका भी कभी
For Private And Personal Use Only
( तणं सा णात्रा तेणं कालियावाएणं आहूणिज्जामाणी २ संचालिज्जमाणी संचालिज्माणी संखोमिज्जमाणो २ सलिलतिक्खवेगेहिं आयट्टिज्जमागी कोमिंस कलाविव तेंदूसए तत्थेव २ ओवयमागीय उपवनागोय ) અસમયના વાવાઝોડાથી વહાણુ સતત ડગમગવા લાગ્યું, વારવાર એક જગ્યાએથી ખસીને બીજા સ્થાને ડગમગતું જવા લાગ્યું, સતત રૂપમાં કાઇ વખત તે નીચે તે કાઇ વખત ઉપર આ રીતે નીચે ઉપર થવા માંડયુ.
પાણીના તીવ્ર વેગથી કયારેક તે નાત્ર વારંવાર પૈડાની જેમ આમતેમ ફરવા માંડી. જેમ પથ્થરવાળી નક્કર જમીન ઉપર દડા હાથ વડે ફૂંકાય અને તે વારવાર નીચે ઉપર થાય તેમજ નાવ પણ નીચે ઉપર ઉછળવા માંડી.