________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
व टी० अ० ९ माकविदारक चरितनिरूपणम् तसव्वगत्ता आमगमलग भूया अकयपुण्णजणमणोरहोविव चिंतिमाणगुरुई हाहाकयकण्णधारणावियवाणियगजणकम्मगारविलविया णाणाविहरयणपणियसंपुष्णा वहूहिं पुरिसस एहिं रोयमाणेहिं कंद० सोय० तिप्प० विलवमाणेहिं एगं महं अंतो जलगयं गिरिसिहरमासायइत्ता संभग्गकूवतारणा मोडियझयदंडा वयस्यखंडिया करकरकरस्स तत्थेव विद्दवं उवगया, तणं तीए णावाए भिज्जमाणीए बहवे पुरिसा विपुलपणियं भंडमायाए अंतोजलंमि णिमज्जावि य होत्था ॥ सू० २ ॥
टीका - ततः खलु तयोर्माकन्दिकदारकयोरनेकानि योजशतानि यावलवणसमुद्रमवगाहितयोः सतोः ' अणेगाई' अनेकानि नानाविधानि ' उपपाइयसयाई ' उत्पात शतानि उपद्रशतानि प्रादुर्भूतानि, 'तंजहा ' तद्यथा-' अफालेगज्जिए ' अकाले गर्जितम् = असमये मेघगर्जनम् १, ' जाव' यावत्- ' अकाले विज्जुए ' अकाले विद्युत् समये विद्युद्विद्योतनम् २, ' अकाले थगियसदे' अकाले स्तन -
-
Acharya Shri Kailassagarsuri Gyanmandir
'तणं तेसिं मागंदिय दारगाणं' इत्यादि ॥
टीकार्थ - (तरणं) इसके बाद (तेसिं मागंदियदार गाणं) उन माकंदीके पुत्रों को जब कि वे (अणेगाई जोयणसयाई ओगाढाणं समणाणं) लवण समुद्र में अनेक योजनों तक निकल चुके थे ( अणेगाई उप्पाइयसयाई पाउन्भूयाई) अनेक सैकड़ों उत्पात प्रादुर्भूत हुए (तं जहा ) जैसे (अकाले गज्जियं जाव धणियसद्देकालियावाए तत्थ समुट्ठिए ) असमय में मेघगर्जना हुई ! यावत्-अकाल में बिजली चमकने लगी । विना समय के
I
( तरणं तेसिं मागंदियदारगाणं ' इत्यादि ॥
टीडअर्थ - ( तणं ) त्यास्पछी ( तेसिं मागंदियारगाणं ) भाईही पुत्रोने - है न्यारे तेथे ( अणेगाई जोयणसयाई ओगाढाणं समणाणं सत्र समुद्रमां ઘણા ચેાજના સુધી દૂર પહેાંચી ગયા હતા ( अणेगाई उत्पाइयसयाई पउच्भूयाई ) धणु। सेडोनी संख्यामा उत्पातो थवा भांडया ( तं जहा ) भ } ( अकाले गज्जियं जाव थणियसद्दे कालियावाए तत्थ समुट्ठिए ) आि મેઘ ગર્જના થવા માંડી, ચાવતા-અકાળે આકશમાં વીજળી ઝબૂકવા માંડી. વર્ષાકાળ હેતે નાહુ છતાંએ ભયંકર ગર્જનાઓ થવા માંડી. અકાળે જ ભયંકર વાવાઝોડાથી વાતાવરણુ આક્રાંત થઈ ગયું.
For Private And Personal Use Only