________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शाताधर्मकथाङ्गसूत्रे यावस्-लवणासमुद्रमरगाहितवन्तौ यावत् तच्छ्रेयः खलु आवयोादशं वारं पोतबहनेन लवणसमुद्रमवगाहितुमिति ॥
ततः खल्लु तौ माकन्दिकदारको अग्यापितरौ यदा नो शक्नुतः बहीभिः 'आषवमाहि' आख्यापनाभिः सामान्योक्तिभिः, “पप्णवणाहि य' प्रज्ञापनाभि-विशेषोक्तिभिश्च ' आघवित्तए वा' आख्यापयितु सामान्यतः प्रतिबोधपितुंबा 'पण्णवित्तए वा' प्रज्ञापयित-विशेषतः प्रतिबोधयितुं या लवणसमुद्रोसरणको निवर्तयितुं न शक्नुत इत्यर्थः, तदा 'अकामाचेव' अकामैव-इच्छारहितैव सती एतम्-उक्तमर्थम् 'अणुजाणिस्था' अनुजानीतः स्वीकृतवन्तौ । ततः खलु एक्कारसवारा लवणं जाव ओगाहित्तए) कि हे मात तात ! जब हम लोगों ने लवण समुद्र की ११ बार पोत वहन द्वारा यात्रा करली है-तो अब १२ वीं बार उसकी यात्रा करने में क्या भय है। इसलिये १२ वीं बोर उसकी पोत बहन द्वारा यात्रा करना भी हम लोगों के लिये श्रेय. स्कर ही है। आप हमारी कोइ चिन्ता न करें। (तएणं ते मागंदीदारए अम्मापियरो जाहे नो संचाए ति बहहिं आघवणाहिं पण्णवणाहि य आधवित्तए वा पन्नवित्तए वा ताहे अकामा चेव एयमढे अणुजाणिस्था) इस तरह जब अपने दोनों पुत्रों को वे माता पिता अनेक विध आख्यापनाओं से, सामान्य कथन से, प्रज्ञापनाओं से-विशेष कथन से समझाने बुझाने में समर्थ नहीं हो सके लवण समुद्र की यात्राके उनके विचार को नहीं बदल सकें तब उन्हों ने उन्हें इच्छा नही होने पर भी इस अर्थ की-लवण समुद्र की पोत वहन द्वारा यात्रा करने की स्वीकृती ( एवं खलु अम्हे अम्मयाओ ! एक्कारसवारालवणं जाव ओगाहित्तए)
હે માતા પિતા ! અમે ૧૧ વખત લવણ સમુદ્રની યાત્રા કરી આવ્યા છીએ તે ૧૨ મી વખત યાત્રા કરવામાં ભય શાને હેય ? ૧૨ મી વખતની વહાણ વડે યાત્રા અમારા માટે તે મંગળકારી જ થશે. અમારી તમે કઈ પણ જાતની ચિંતા કરતા નહિં
(तएणं ते मगंदीदारए अम्मापियरो जाहे नो संचाएंति बहूहिं आध वणाहिं पण्णवणाहि य आधवित्तए वा पनवित्तए वा ताहे अकामा चेव एयमटुं अणुनाणिस्था)
આ પ્રમાણે પિતાના બંને પુત્રોને તેઓ અનેકવિધ આખ્યાનોથી સામાન્ય કથનથી–અને પ્રજ્ઞાપનાથી–વિશેષ કથનથી સમજાવવામાં અસમર્થ થઈ ગયા, લવણુ સમુદ્રની યાત્રા કરવાના તેમના નિશ્ચયને તેઓ ફેરવી શકયા નહિ ત્યારે તેઓએ પિતાની ઈચ્છા ન હોવા છતાં વહાણ વડે લવણસમુદ્રની યાત્રા કરવાની આજ્ઞા આપી દીધી.
For Private And Personal Use Only