________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
,
अगर
मृतवर्षिणी टी० अ० ९ मान्दियदारकच रितनिरूपणम्
,
aौ मान्दिकदारकौ अम्बापितृभ्यामभ्यनुज्ञातौ सन्तौ एकद्वित्रिचतुरादिसंख्याक्रमेण गणयित्वा दीयमानं क्रयाणकं = नालिकेर पूगीफलादिकम् ' मेज्जं च मे च = यत् पल - सेटिका - हस्तादिना मानं कृत्वा दीयमानं वस्तुजातं - दुग्धधृततैलवस्त्रादिकम् 'पारिच्छेज्न' परिच्छेधं च प्रत्यक्षतो निकषादि परीक्षया यद्दीयमानं तत्-सुवर्णमणिमुक्तादिकं च एतत्सर्वं गरिमधरिमादिकं वस्तुजातं गृहीत्वा ' जहा अरणगस्स ' यथा अरहन्नकस्य यथा = येन प्रकारेण अरहनकस्य =अस्यैवाष्टमाध्ययने वर्णितस्य श्रावकस्य वर्णनं तथैवात्र विज्ञेयं, ' जाव' यावत् लवणस
Acharya Shri Kailassagarsuri Gyanmandir
देदी। (तएण ते मागंदिय दारगा अम्मा पिऊहिं अन्भणुष्णाया समाणा गणिमं च धरिमं च मेज्जं च पारिच्छेज्जं च जहा अरहण्णगस्स जाव लवणसमुद्दे बहूई जोयणसयाई ओगाढा) इस तरह माता पिता से आज्ञापित हुए वे दोनों माकंदी सार्थवाह के पुत्र, गणिम, धरिम, मेय और परिच्छेद्य रूप क्रयाक वस्तुओं को पोतमें भरकर अरहन्नक सार्थवाह की तरह अनेक योजनों तक लवण समुद्र में निकल गये । एक दो तीन चार इस रूप से गिनकर जो वस्तु दी जाती है वह गणिम है जैसे नारिकेल, सुपारी आदि । जो तौल कर दी जाय वह घरिम है और नापकर दी जाती है वह मेय-जैसे दुग्ध, घृत, तेल, वस्त्र, आदि । जो प्रत्यक्ष से परीक्षित कर या कसौटी आदि पर कस कर दी जाती है वह परिच्छेद्य है-जैसे सुवर्ण मणि मुक्ता आदि । अरहनक श्रावकका वर्णन इसी ज्ञाताध्ययन के अष्टन अध्ययन में किया है ॥सू १ ॥
( तणं ते मागंदिवदारगा अम्माविऊहिं अमणुग्णाया समाणा गणिमं च धरिमं च मेज्जं च पारिच्छेज्जं च जहा अरहण्णगस्स जाव लवण समुद्र बहु जोयणसयाई ओगाढा )
આ રીતે અને માર્કદી સાથવાહના પુત્રો માતાપિતાની આજ્ઞા મેળવીને ગણિમ, ધરમ, મેય અને પરિચ્છેદ્ય રૂપ વેચાણુ માટેની વસ્તુએને વહાણુમાં ભરીને અરહન્નક સાવાહની જેમ ઘણા યેજને સુધી લવણુ સમુદ્રમાં પહેાંચી ગયા. ગણત્રી કરીને જે વસ્તુઓ આપવામાં આવે છે તે ‘ ગણિમ ' છે જેમ કે નારિયેર, સાપારી વગેરે. જે તાલ કરીને અને માપ કરીને આપવામાં आवे छे ते ' धरिम' छे, भाष पुरीने भवाय ते भेय छे-प्रेम हे दूध, घी, તેલ, અને વસ્ત્ર વગેરે જે પ્રત્યક્ષ રૂપે પરીક્ષા કરીને કસેાટી વગેરે ઉપર કસીને ध्याय छे ते परिद्वेध छे-प्रेम सोनुं, भषि, भोती, वगेरे. भरभ श्रावनुं ભ્રૂણૅન જ્ઞાતાશ્ર્ચયનનાજ આઢમાં અધ્યયનમાં કરવામાં આવ્યુ છે. ॥ સૂત્ર ૧૫
For Private And Personal Use Only