SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -- - - भनगारधर्मामृतषिणी टीका भ० ९ माकन्दिदारकचरितनिरूपणम् ५५ वस्तुवजितेन वा 'लवणसमुद्दोत्तारेणं' लवणसमुद्रोत्तारेण = लवणसमुद्रोत्तरणेन 'कि' किं प्रयोजनम् ? न किमपीत्यर्थः, युवाभ्यामवस्थातव्यं न कुत्रापि गन्तव्यमिति भाः। पुनश्च-एवं खलु 'पुत्ता' हे पुत्रौ ! द्वादशी यात्रा 'सोवसग्गा' सोपसर्गा-सोपवा विघ्नबहुला चापि भवति तं' तत्=तस्मात् मा खलु हे पुत्री युवां द्वावपि द्वादशं ' लवण जाव' लवण यावत्-लवणसमुद्रं पोतवहनेन अवगाहेथाम् , युवाभ्यां द्वादशवारं समुद्रावगाहनं न कर्तव्यमित्या , माहु ' न खलु युवयोः शरीरस्य ' वावत्ती' व्यापत्तिः विनाशः 'भविस्सइ' भविष्यति, 'युवयोः शरीरे काऽपि व्यापत्तिन भवतु ' इत्यभिप्रायोऽस्माकमिति भावः। ततः खलु माकन्दिकदारको अम्बापितरौ द्वितीयमपि तृतीयमपि , वारमेवमवादिष्टाम्-एवं खलु आवां हे अम्बतातौ ! एकादशवारान् ' लवण जाव' लवण र्य है। कारण इसका यही है कि तुम दोनों यहीं पर रहो कहीं भी मत जाओं। (एवं खल पुत्ता ! दुवालसमी जत्ता सोवसग्गा यावि भवइ तं माणं तुम्भे दुवे पुत्ता दुवोलसमंपि लवण० जाव ओगाहेह माहु तुम्भं सरीरस्स बावती भविस्सइ) दूसरी बात एक यह भी है कि हे पुत्रों ! बारहवीं यात्रा सोपसर्ग-विन्धवहुल-भी होती है। इसलिये हे पुत्रो ! तुम अब १२ वीं बार लवणसमुद्र की पोत वहन से यात्रा मत करो। मत तुम्हारे शरीर पर किसी भी प्रकार की व्यापत्ति आओ। यही हमारी भावना है । (तएणं मागंदियदारगा अम्मापियरो दोच्चपि एवं वयासी) ऐसा सुनकर उन माकंदि दोरकों ने अपने उन माता पिता से दुवारा तिवारा भी ऐसा ही कहा-(एवं खलु अम्हे अम्मयाओ ત્યારે તેમાંથી રક્ષા મેળવી શકાય તેવા આધારોને પણ જ્યાં સદંતર અભાવ છે એના લવણ સમુદ્રને એ ગીને વેપાર કરવાથી શું લાભ છે? મતલબ એ છે કે તમે બંને પુત્રે અહીં જ રહે, કયાંએ જાઓ નહિ. (एवं खलु पुत्ता ! दुवालसमीजत्ता सोवसग्गा यावि भवइ तं माणं तुम्भे दुवे पुत्ता! दुवालसमंपि लवण० जाव ओगाहेह माहु तुब्भं सरीरस्स वावत्तों भविस्सइ) અને બીજું એ કે હે પુત્રો ! ૧૨ મી યાત્રામાં વિદને પણ બહુ જ નડતા રહે છે. એથી હે પુત્રો! હવે તમે ૧૨મી વખત પિત વહનથી લવણ સમુદ્રની યાત્રાને વિચાર માંડી વાળે. તમારા શરીર ઉપર કઈ પણ જાતની આફત આવે નહિ અમારી એજ ભાવના છે. (तएणं मागंदियदारगा अम्मापियरो दोच्चंपि तच्चपि एवं वयासी) આ પ્રમાણે સાંભળીને માર્કદી દારકેએ બીજી અને ત્રીજી વાર પણ પિતાના માતા પિતાને એમ જ કહ્યું કે झा ७१ For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy