SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५५८ ...... शाताधर्मकथागसूत्र हे अम्बतातौ ! एकादशवारान् तदेव यावत् निनकं गृहं हव्यमागतो, तद् इच्छावः खलु हे अम्बतातौ ! युष्माभिरभ्यनुज्ञातौ सन्तौ द्वादशं वारं समुद्रं पोतवहनेनअवगाहितुं समुत्तत् समुद्रयात्रां कर्तुमभिलपाव इत्यर्थः ।। ____ ततः खलु तौ माकन्दिकदारको अम्बापितरौ एवमवादिष्टाम्-इदं च ते 'जाया' जातो हे पुत्रौ ! 'ते' युवयोः अज्जग जाव' आर्यक यावत् , अत्र यावच्छन्देन 'अन्जयपज्जय-पिउपज्जयागए य बहु हिरण्णे य सुवण्णे य कंसे य दूसे य विउलधणकणगरयणमणिमोत्तिय संखसिलप्पवालरत्तरयणमाइए संतसारसावएज्जे अलाहि जाव आसत्तमाओ कुलसाओ पकामं दाउं, पाम भोत्तुं, पकामं " इति निययं धरं हव्व मागया-तं इच्छामो ण अम्प्रयाओ तुम्भे हिं अन्भणु ण्णाया समाणा दुवालसमं लवणसमुइं पोयवहणेण ओगाहित्तए ) मान कर फिर वे दोनों जहाँ माता पिता थे वहा गये वहां जाकर उनसे इस प्रकार कहा-हे मात तात । हम लोग ११ वार पोतवहन बारालवण समुद्र से होकर बाहर परदेश में व्यापार करने के लिये जा चुके हैं वहां हमने अच्छी तरह से प्रचुर धन कमाया है और विनो किसी विघ्न बाधा के वहां से वापिस घर सकुशल लौट आये हैं अब हमारा विचा र १२ वी बार भी पोतवहन द्वारा लवण समुद्र को पार कर बाहर परदेश में व्यापार करने के लिये जाने का हो रहा है सोहम आपकी इस विषय में आज्ञा चाहते हैं-(तएणं ते मागदियदारए अम्मापियरो एवं घयासी-इमेय ते जाया ! अज्जगं जाव परिभाएत्तए तं अणुहोह ताव जाया । विउले माणुस्सएइड्रीसक्कारसदए, किं भे सपच्चवाएणं एवं खलु अम्मयाओ एककारसबारा तं चे। जार निययं धरं हयभागया तं इच्छामोणं अम्मयाओ तुम्भेहि अनगुमाया सभाणा दुवालस लगसमुदं पोय. वहणेणं ओगाहित्तए) એક મત થઈને તેઓ બંને ત્યાંથી માતા પિતાની પાસે ગયા અને તેમને આ પ્રમાણે કહેવા લાગ્યા કે હે માતા પિતા ! અમે અત્યાર સુધીમાં અગિયાર વખત વહાણ વડે લવણુ સમુદ્રમાં થઈને બહાર પરદેશમાં વેપાર કરવા ગયા છીએ. ત્યાં જઈને અમે એ પુષ્કળ પ્રમાણમાં ધન મેળવ્યું છે અને ત્યાંથી પાછા ક્ષેમ કુશળ નિર્વિન રૂપે ઘેર આવવા છીએ. હમણાં અમારો વિચાર વહાણ વડે જ ૧૨ મી વખત લવ સમુદ્રને પાર કરીને પરદેશમાં વેપાર કરવા માટે જવાને થઈ રહ્યો છે, તે એ માટે અમે તમારી આજ્ઞા માંગીએ છીએ. (तएणं ते मागंविदारए अनापियो एi मा इमे ते जाया ! अज्जगं जाव परिभाएत्तए तं अगुहोह ताव जाया ! विउले माणुस्सए इड्रि सरकार For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy