________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भनगारधर्मामृतवर्षिणी टीका अ० ९ मान्दिदारकचरितनिरूपणम् ५५९ सङ्ग्रहः, अस्य छाया- 'आर्यकार्यकपितृप्रार्यकागतं च बहु हिरण्यं च सुवर्ण च कांस्यं च दृष्यं च विपुलधनकनकरत्नमणिमौक्तिकशङ्खशिलाप्रवालरक्तरत्नादिकं सत्सारस्वापतेयम् , अलं यावत् आसप्तमात् कुलवंश्या प्रकामं दातुं, प्रकामं भोक्तु, प्रकामं " इति । · अज्जयपज्जयपिउपज्जयागए 'आर्यकमार्यकपितृप्रार्यकागतम् , आर्यकः-पितामहः, पार्यका-पितुः पितामहः, पितृप्रार्यकः = पितुः प्रपितामहः, तेभ्यः सकाशाद् आगतं-वंशपरम्परया प्राप्तं, 'बहु' प्रमाणतो बहुलं 'हिरण' हिरण्यं रजतं, ' सुवणं ' सुवर्ण-प्रतीतं, 'कसं ' कांस्यं धातुविशेषः, उपलक्षणं ताम्रादीनाम् , 'दूसं'दृष्यं वस्त्रं चीनांशुकादिकं विउलं ' विपुलं प्रचुरं धणक'णग' धनं गवादि, कणक-धान्यं, 'रयण' रत्नानि = कर्केतनादीनि, 'मणि' मणयः चन्द्रकान्तायाः, 'मोत्तिय ' मौक्तिकानि प्रतीतानि, 'संखा' शङ्खा-दक्षि. णावर्ताः, प्रसिद्धाः, यत्प्रभावाद् विघ्न निवृत्तिः कुशलप्रवृत्तिश्च भवति 'सिलप्प बाल ' शिलाप्रवालानि-विद्रुमाणि, 'रत्तरयण' रक्तरत्नानि पझरागाः, तान्यादौयस्य तत्तादृशं 'संतसारसावएज्जे ' सत्सारस्वापतेयं, सत्-विद्यमानं स्वाधीन. मित्यर्थः, 'सार' प्रधानं स्वापतेयं-द्रव्यं, ' अलाहि ' अलं-परिपूर्णम् अस्ति कियत्परिमितम् ? इत्याह-'जाव ' इत्यादिना, 'जाव' यावत्-यावत्परिमितम् 'आसत्तमाओ कुलवंसाओ' आसप्तमात् कुलवंश्यात् अद्यतनादारभ्य भविष्यत्सनिरालंधणेणं लवणसमुद्दोत्तारेण ) इस प्रकार अपने दोनों पुत्रों के वचन सुनकर उनसे माता पिता ने इस प्रकार कहा-हे पुत्रों अपने यहां आर्यक, प्रार्थक एवं पितृप्रार्यकों से चला आया बहुत सा हिरण्य सुवर्ण, कांसा तांबा आदि तथा चीन आदि के वस्त्र, गाय भैस आदि धन, गेहूँ आदि धान्य, कके तनादि रत्न, चन्द्रकान्त आदि मणिगण, मौक्तिक, दक्षिणावर्त शंख, मूंगा, पद्मराग आदि उत्तम से उत्तम द्रव्य खूब भरा पड़ा है-इस पर अपने सिवाय किसी और दूसरे का अधि. कार नहीं हैं। वह प्रमाण में इतना अधिक है कि आजकी पीढीसे लेकर समुदए कि भे सपञ्चवाएणं निरालंबणेणं लवणसमुद्दोत्तारेणं)
આ પ્રમાણે પિતાના બંને પુત્રની વાત સાંભળીને માત પિતાઓએ આ રીતે કહ્યું કે હે પુત્ર! આપણે ઘેર આર્યક, પ્રાર્થક અને પિતૃ પ્રાર્થકેથી એકઠું કરેલું ખૂબ જ સોનું, કાંસુ, તાંબુ વગેરે તેમજ ચીન વગેરે દેશોનાં વસ્ત્રો, ગાય, ભેંસ વગેરે ધન, ઘઉં વગેરે ધાન્ય, કાન વગેરે રત્ન, ચંદ્રકાંત વગેરે મણિઓ, મતીઓ, દક્ષિણાવર્તી શંખ, પરવાળાં પદ્મરાગ વગેરે ઉત્તમોત્તમ દ્રવ્ય પુષ્કળ પ્રમાણમાં ભર્યું છે. આ સંપત્તિ ઉપર બીજા કેઈને અધિકાર નથી. અને તે પ્રમાણમાં એટલી બધી છે કે તમારી આજની પેઢીથી
For Private And Personal Use Only