________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भगारामृतवषिणी टीका म० ९ माकन्दिदारकचरितनिरूपणम् ५५७ 'ओगाढा' अवगाहितवन्तौ उत्तीणी, सर्वत्रापि च खलु सर्व यात्रासु आवां 'लठ्ठा' लब्धा-प्राप्तप्रचुरधनौ, ‘कयकज्जा' कृतकायौं-साधितधनोपाजनादिसकलकार्यो, 'अणहसमग्गा ' अनघसमग्रौ = तस्करादिहेतुकविघातरहितसर्वस्वी सती पुनरपि निजगृहं हव्यमागतौ-सर्वथा सकुशलं समायातो, तत्= तस्मात् ' सेयं ' श्रेयः उचितं खलु आवयोः देवानुप्रियः ? 'दुवालसमंपि' द्वादशमपि वार लवणसमुद्रं पोतवहनेनावगाहितुम् , 'त्तिकट्ठ' इति कृत्वा इति विचार्याऽन्योन्यस्यैतमर्थ प्रतिशृणुतः = स्वीकुरुतः प्रतिश्रुत्य यत्रैव अम्बापितरौं भद्रा माकन्दी च स्तः, तत्रैवोपागच्छतः, उपागत्यैवमवादिष्टाम्-एवं खलु आवां लवणसमुद्धं पोयवहणेणं एक्कारसवारी ओगाढा सव्वत्थ वियणं लट्ठा कयकजा अणहसमग्गा पुणरवि निययघरं हव्वमागया ) जहाज द्वारा हम लोग लवण समुद्र से होकर ११ बार परदेश जा चुके है-जब २ हम लोग बाहर परदेश गये-तब २ हमने वहां पर प्रचुर धन कमाया है और कृत कार्य होकर वहाँ से निर्विघ्न रूप में अपने घर पापिस सकु शल आये हैं-(तं सेयं खलु अम्हं देवाणुप्पिया । दुवाल समपि लवण समुहं पोतवहणेणं ओगाहित्तए ) इसलिये हे देवाणुप्रिय अब १२वी बार भी हम लोग जहाज द्वारा लवण समुद्र से होकर बाहर व्यपार कर ने के लिये चले-तो अच्छा है । (त्तिक? अण्णमण्णस्स एयम पडि सुणेति ) इस प्रकार का विचार कर उन दोनों ने एक दूसरे की बात को मान लिया ( पडिसुणित्ता जेणेव अम्मा पियरो तेणेव उवागच्छइ उवा गच्छित्ता एवं वयासी एवं खलु अम्मयाओ एक्कारस वारा तं चेव जाव ___(एवं खलु अम्हे लवणसमुदं पोयवहणेणं एक्कारसवारा ओगाढा सव्वत्थ वि य णं लट्ठा कयकज्जा अणह-समग्गा पुणरवि निययघरं हब्धमागया )
વહાણ વડે અમે લોકો ૧૧ વખત દેશાવર ખેડવા નીકળ્યા હતા અને આ પ્રમાણે ત્યાંથી પુષ્કળ ધન મેળવ્યું છે. અમે પિતાના વેપારમાં પૂર્ણરૂપે સફળ થઈને સકુશળ પાછા ઘેર ફર્યાં છીએ. (तै सेयं खलु अम्हं देवाणुपिया! दुवाल समंपि लवणसमुदं पोतवहणेणं ओगाहित्तए)
એટલા માટે હે દેવાણુપ્રિય ! ૧૨મી વખત પણ આપણે વહાણમાં બેસીને લવણ સમુદ્રમાં થઈને વેપાર કરવા દેશાવર માટે નીકળી પડીએ તે સારું થાય. सि कटु अण्णमण्णस्स एयमé पडिसुणेति)
આ પ્રમાણે વિચાર કરીને તેઓએ એક મત થઈને આ વાત સ્વીકારી લીધી. (पडिसुणित्ता जेणेव अम्मापियरो तेणेव उवागच्छइ उवागच्छित्ता एवं वयासी
For Private And Personal Use Only