SearchBrowseAboutContactDonate
Page Preview
Page 611
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनगारधर्मामृतवर्षिणी टी० अ० ९ माकन्दिदारकचरितनिरूपणम् ५५५ तएणं ते मार्गदीदारए अम्मापियरो जाहे नो संचाएंति बहुहिं आघवणाहिं पण्णवणाहिं य आघवित्तए वा पन्नवित्तए वा ताहे अकामा चेव एयमह अणुजाणिस्था। तएणं तं मार्गदियदारगा अम्मापिऊहिं अब्भYण्णाया समाणा गणिमं च धरिमं च मेज्जं च पारिच्छेज्जं च जहा अरहण्णगस्स जाव लवणसमुई बहुइं जोअणसयाई ओगाढा ॥ सू० १॥ ___टीका-श्री जम्बूस्वामी पृच्छति-यदि खलु भदन्त ! श्रमणेन यावत्सम्प्राप्तेन-अष्टमस्य ज्ञाताध्ययनस्यायमर्थः प्रज्ञप्तः, नवमस्य खलु भदन्त ! ज्ञाताध्ययनस्य श्रनणेन यावत्सम्प्राप्तेन कोऽर्थः प्रज्ञप्तः ? श्री सुधर्मास्वामी पाह-एवं खलु जम्बूः ! तस्मिन् काले तस्मिन् समये चम्पानामनगरी । पूर्ण भद्रे चैत्यम् । तत्र खलु माकन्दीनाम सार्थवाहः परिवसति 'अड़े' आढयः = प्रभूतधनधान्यसंपन्नः, 'जाव अपरिभूए' यावदपरिभूतः केनाऽप्यपरिभवनीयः-सर्वजनमान्य इत्यर्थः । तस्य खलु भद्रानाम भार्या । तस्याः ख भार्याया आत्म नौ द्वौ सार्थवाहदारको टीकार्थ-जंबूस्वामी श्री सुधर्मास्वामीसे पूछते हैं कि (भते) भदन्त ! (जइणं समणेणं जाव संपत्तेणं अहमस्स णायज्झयणस्स अयमद्वे पण्णत्ते नवम स्सण केअट्टे पण्णत्ते) यदि श्रमण भगवान् महवीरने कि जो सिद्धि स्थान के भोक्ता बन चुके हैं अष्टम ज्ञाताध्ययन का यह पूर्वोक्त रूप से अर्थ प्रतिपादित किया है तो हे भदंत ! उन्ही श्रमण भगवान महावीर ने कि जो सिद्धिस्थान के अधिपति बन चुके हैं नौवें ज्ञाताध्ययन का क्या भाव अर्थ प्रतिपादित किया है ? ( एवं खलु जंबू ! तेणं कालेग २ चंपा नम नयरी, पुण्णभद्दे चेहए, तत्थणं माकंदी नामं सत्थवाहे ___ --- जइण भते ! समणेण जाव संपत्तेण । इत्यादि । यू स्वामी सुधारणामीने प्रश्न 3रे छे , (भते ! ) 3 word ! ( जइणं समणे णं जाव संपत्तेणं अट्ठमस्स अयमढे पण्णते नवमस्स णं भंते ! नायज्झयणस्स समणेणं जाव संपत्तेणं के अटे पण्णते ?) । જે શ્રમણ ભગવાન મહાવીર-કે જેઓ સિદ્ધસ્થાનના ઉપલેતા થઈ ચૂક્યા છે-આઠમા જ્ઞાતાધ્યયનને અર્થ ઉપર કહ્યા મુજબ નિરુપિત કર્યો છે તે નવમા જ્ઞાતાધ્યયનને અર્થ તેઓએ કેવી રીતે પ્રગટ કર્યો છે? . (एवं खलु जंबू ! तेणं कालेगं २ चंया नाम नयरी पुण्णभरे चेहए, तस्य For Private And Personal Use Only
SR No.020353
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorKanahaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages845
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy